SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( अनुष्टुपवृत्तम् ) स्नेहः स्वल्पोऽपि संयाति, विस्तारं स्वच्छचेतसि । तैललेशोऽपिकासारे, सद्यो व्यामोति सर्वतः ॥१०॥ बालोऽपिगर्जनांकुर्व-सिहोनिपततिक्षणात् । मत्तेभमूर्धनिप्राय-स्तेजस्विनामियं स्थितिः ॥ १०२ ।। विद्याभ्यासवतां कोऽपि, सारंवेत्तिविचक्षणः । विचक्षणेष्वपि प्रायो-वक्ताभवतिकश्चन ॥१०३ ॥ वक्तृष्वपि सहस्रेषु, कश्चिद्धर्मपरायणः । धर्मिध्वपिगुणीकश्चि-त्परोपकृतिमान् भवेत् ॥१०४॥ दयादाक्षिण्यहीनानां, नृणांजन्मनिरर्थकम् । कवीनामिव माधूर्य-रसातीतोवचःक्रमः ॥१०५॥ जीवनं प्रवरं प्रोक्तं, परजीवोपकारिणाम् । स्वार्थसिद्धिं नकेलोके, कुर्वन्ति निजचेष्टिताम् ॥१०६॥ कारागारसमंशाला, संसारं सारवेदिनः।। वरन्ति धर्मकायैषु, सिद्धस्थानं कुतोऽन्यथा ॥१०७॥ जातेन तेन पुत्रेण, किं न वंशसमुन्नतिः। कीटाः सहस्रशोभूमि, जन्मना केशयन्ति हि ॥१०८।। For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy