SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहोरात्रं सदाजन्तो-गच्छत्यागच्छति ध्रुवम् । तेनैव केवलं स्वायुः, क्षीयते हि विधर्मिणः ॥११८॥ पशूनाश्च नराणाञ्च, विशेषोमतिशालिता। अन्यथा तु समं सर्व, पानभोजनमैथुनम् ॥११९॥ परवादरताजनताऽगतिका, निजकर्मरताऽऽदरवत्यखिला । प्रभुताऽभयदासुलभातदनु, क्षमतावृणुते किल तं नृवरम्॥१२० विद्वांस संगताः सर्वे, न केऽपि मूर्खसंगतौ । सर्वथा वर्तमानाये, ते भजन्ति विमूढताम् ॥१२१॥ कामं नृपाः सन्तिसहस्रशोऽन्ये, राजन्वतीमाहुरनेनभूमिम् । धर्मास्तु दाक्षिण्यदयाप्रधाना-जिनोदितः केवलमेव सत्यः।।१२२ शूरं सदाभक्तियुतं च मनु-मुत्यादय त्वं जननि ! प्रभूत्यै । दानमियं वन्ध्यतयाविभाव्यं, त्वयान्यथा क्लेशपरम्परातः॥१२३ अनित्याः शत्रवो बाह्या-विप्रकृष्टाश्वते यतः। - तस्मादभ्यन्तरान्नित्यं, जहित्वं स्वात्मबोधतः ॥१२४॥ सिद्धावस्थासदाशस्या, दीव्यसौख्यमहालयः । अभव्येन दुरापाऽसौ, निर्मदाऽन्तिकसंस्थिता ॥१२५ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy