SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परगेहगता लोके, पूज्यन्ते गुणिनो जनाः । निजधानि विराजन्ते, विगुणाअपि देहिनः ॥४१॥ गुणानं सदा शस्य, विदुषां वाचि संस्थितम् । यतितव्यं तदर्थ हि, निर्गुणं नाटकं जगत् ॥ ४२ ॥ गुणारविन्दमालां ये, धारयन्ति नरोत्तमाः। वन्दनीया नरेशानां, भवन्ति गुणधारिणाम् ॥४३॥ रज्यन्ते मुखिनो लोका, गुणिनां दर्शनेन । प्रजारञ्जनतोमान्या, भवन्ति गुणिनः सदा ॥४४॥ क्रोधादिस्तेनतोरक्ष्या-गुणसंपत्तयोनृभिः । क्षमाखड्गोनयद्धस्ते, सनालं रक्षितुं गुणान् ॥४५॥ व्यसनानि प्रभूतानि, प्रथितानि धरातले । शुभानि सेवनीयानि, मतिमद्भिर्विमुक्तये ।। ४६ ।। दुःखोदर्काणि दुष्टानि, व्यसनानि विमोहिनाम् । वीक्षितव्यानिनोतानि, भुजगाभोगवत्सदा ॥४७॥। दुर्गुणाः परिहर्तव्याः, श्रेयः सन्ततिघातकाः । श्रेयोमूलमिदंजन्म, तदतीतं निरर्थकम् ॥ ४८ ॥ गुणवान् श्लाध्यते लोके, श्लाघितो गुरुतां भजेत् । गुरुत्वात्परमं धाम, प्राप्नुयात्रैव संशयः ।। ४९ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy