SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीचोनीचगति नैव, त्यजेत्कर्माऽनुसारतः । वायसस्तीर्थमासाद्य, लभते स्वोचिवां क्रियाम् ॥५०॥ क्षुद्रः कोऽपि क्रियांसारां, प्राप्प नैव प्रमोदते । विषमो विषमस्थाने, जायते कार्यसाधकः ॥५१॥ उत्पद्यन्ते विलीयन्ते, जमत्यस्मिन्ननेकशः । पुण्येनप्रभुतामेत्य, परोपकृतिमान् भवेत् ।।५२।। विभनिजठरं लोके, कोनदुष्पूरमाशया । स एव परमः प्रोक्तः, परार्थपरिपूरकः ॥५३॥ पराशा पूरितायेन, तेन पूर्णमिदं जगत् । क्षणस्थायिन्यहोलोके, कीदृशीजनमूढता ॥५४॥ कृपणाधनमासाद्य, कृतकष्टपरम्पराः । परार्थद्वेषिणः खिन्नाः, स्वयं नैवोपभुञ्जते ॥ ५५ ॥ धनिनां धनलाभेन, यदिनस्यात्परार्थता । किं ते न भारभूतेन, विमुखेन निजोचित्रात् ॥५६॥ लुब्धानराः समासाद्य, विपुलं धनमापदम् । लभन्ते रक्षणासक्का-दुरन्तां पुण्यवर्जिताः ॥ ५७ ।। मायशो विफल कार्य, निराबाधमनाश्रयम् । सिद्धयत्येकक्रियासक्तं, समवायो हि दुष्करः ॥५८॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy