SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षम। विरचयति तेन संभूषितं सोऽपि भुवनत्रयशर्मदः ॥ ३२ ॥ सतीनां भूषणं शीलं, तुरगाणां गविस्तथा । शुककाकभृतांनादो विदुषां संस्कृतध्वनिः ॥ ३३ ॥ भीरवोऽनागतां भीर्ति, विचिन्त्य विमनायिताः । प्रारब्धं हि परित्यज्य, स्वार्थ भ्रष्टा भवेभवे ॥ ३४ ॥ भीरुता सर्वथा त्याज्या, स्वार्थहानिविधायिनी । अत्रे वसतां भीतिः कीदृशीमकरोद्भवा ? ।। ३५ । कृतान्तेन जगत्सर्व ग्रस्तमेव न संशयः । " दश ग्रीवादयः सर्वे, श्रूयन्ते नाममात्रतः ।। ३६ ।। धर्मध्वंसी जनः कोऽपि, विषदांभाजनं भवेत् ? । विपीत्वाचिरायुः स्यात्कथं देवनियोजितः ||३७|| परोपकारकर्तॄणां, प्रभूतानिधनानिवै । दिनेदिने प्रवर्द्धन्ते, किमसाध्यं नृपार्थिनाम् ||३८|| परस्परोपरक्तानां संपदः सुखदायकाः । रागोहिनीति संभूतो दुर्लभोलुन्चेतसाम् || ३९ ।। बहिरेव शुभाकार, श्रान्तरं मलदूषितम् । कथं शुभभावः सान्त्वनन्तु निरास्पदम् ||४०| For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy