SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી પરમાત્મા તિ: 3८७ -AA.AM ३८ यल्लज्जाकरमिहैव जनमध्ये, अंत्यावस्थायामपि, यदपि करणीयं न करणीयं. संप्राप्ते नरजन्मनि, सुदुर्लभे निजहितं परित्यज्य; किं कल्मषाणि कुरुषे, नि निजबंधनानीह. भवकोटिष्वपि दुर्लभ मिदमुपलभ्येह मानुषं जन्म, येन कृतं नात्महितं, निरर्थक हारितं तेन. मा चिंतय परदारान्, परविभवं माभिवांछ मनसाऽपि मा बेहि परुषवचनं, परस्य पीडाकरं कटुकम्. पैशुन्यं मात्सर्य, निघृणा कुटिलतामसंतोषम् । कपटं साहंकार, ममत्वभावं विजहीहि. येपि दधत्युपतापं, परस्य लुब्धा धने कृतान्यायाः जीवितयौवनविभवा स्तेषामपि शाश्वता नैव. इष्टं सर्वस्य मुखं, दुःखमनिष्टं विभाव्य मनसीद; For Private And Personal Use Only
SR No.008628
Book TitleParmatma Jyoti
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages502
LanguageGujarati
ClassificationBook_Gujarati, Soul, & Spiritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy