SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3८१ PunriA..............hanamannanowan શ્રી પરમાત્મ તિ: ये चान्येपि पदार्था, दृश्यते केषि जगति रमणीयाः तेषामपि चारुत्वं, न विद्यते क्षणविनाशिवात्. न गजैन इयन रथै ने भान जनैन साधनैन धनैः न च बंधुभिषग्देवै म॒त्योः परिरक्ष्यते प्राणी. विषयव्याकुलितमना, यस्य निकृष्टस्य कारणे वपुषः पीडयसि प्राणिगणं, तदपि न तत् शाश्वतं मन्ये. तारुण्ये नलिनीदल संस्थितपाथोलबास्थिरे धृष्टे; वाताहतदीपशिखा तरलतरे जीवितव्ये च. विभवे च मत्तकरिवर कर्णचले चंचले शरीरेऽपि; पापमशर्मकरं तब, क्षणमपि नो युज्यते कर्तुम्. जननी जनको भ्राता, पुत्रो मित्रं कलत्रमितरो वा; दूरीभवंति निधने, जीवस्य शुभाऽशुभं शरणम्. यत्परलोक विरुद्धं, For Private And Personal Use Only
SR No.008628
Book TitleParmatma Jyoti
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages502
LanguageGujarati
ClassificationBook_Gujarati, Soul, & Spiritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy