SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૩૮ www.kobatirth.org શ્રી પરમાત્મ ન્યાતિ: मा चिंतय परपाप, कचिदप्यात्मनि यथा तद्वत् कायेन मानसेन च, वचने न च तत्तदेव कर्तव्यम्। येन भवेद् वैराग्यं, प्रशान्ततापोपशमनं च. व्याधिर्धनस्य हानिः प्रियविरहो दुर्भगत्वमुद्वेगः सर्वत्राशाभंगः स्फुटं भवत्यकृतपुण्यस्य. नगृहे न बहिर्न जने, न कानने नांतिके न वा दूरे; न दिने न क्षणदायां, पापानां भवति इतिभावः दिवसं गतं न रजनी, रजनी याता न याति दिवस तु दुष्कृतानां पुरुषाणामनंतदुखौघतप्तानाम्. इह जीवानां परिभवो, घोरे नरके गतिर्मृतानां तु; किं बहुना जीवानां, पापात् सर्वाणि दुःखानि. Acharya Shri Kailassagarsuri Gyanmandir येस्वामिनं गुरुं वा, मित्रं वा वंचयंति विश्वस्तं, अपरंच नास्ति तेषां. For Private And Personal Use Only ४४ ४५ ४६ ४७ ४८ ४९
SR No.008628
Book TitleParmatma Jyoti
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages502
LanguageGujarati
ClassificationBook_Gujarati, Soul, & Spiritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy