SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી પરમાત્મા જ્યોતિ २५ २६ २७ विहितादधिकं कुतस्तदपि. यद्यपि पुरुषाकारो, निरर्थको भवति पुण्यरहितानाम्। त्यक्तव्यो नैवात्मा, __ यथोचितं तदपि करणीयम् .. तिर्यक्तवे मनुजत्वे, ___ नारकभावे तथा च दैवत्ये न चतुर्गतिकेपि सुखं, संसारे तत्वतः किंचित्. अस्मिनिष्टवियोगा, जन्मजरामरणपरिभवारोगा। त्यक्तो यतिभिरसंगै, रत एवढेष संसारः. यस्य कृते त्वं मोहात्, विदधास्यविवेकपातकं सततम्। न भविष्यति तच्छरणं, कुटुंबके घोर नरकेपु. न विधीयतेऽनुबंधो, येनापगमेपि भवति नो दुःख आयाति याति लक्ष्मी यतोऽतिचपला स्वभावेन. श्रीजलतरंगतरला, संध्यारागस्वरूपमथरूप ध्वजपटचपलं च बलं, तडिल्लतोद्योतसममायु:. For Private And Personal Use Only
SR No.008628
Book TitleParmatma Jyoti
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages502
LanguageGujarati
ClassificationBook_Gujarati, Soul, & Spiritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy