SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( १५७ ) Acharya Shri Kailassagarsuri Gyanmandir योऽक्षीयल विधप्रचितस्वभावः, श्रियाऽक्षयाऽऽनन्दविभू षिताङ्गया । नित्यं समासेवितपादपद्मः, सम्यक्प्रभाभावितमानसो हि ॥ २८ ॥ यनामाक्षरकीर्त्तनेन मनुजाः प्रातर्मनोवातिं, सेवन्ते निखिलापदो विषसमा व्यावर्त्तयन्ति क्षणात् । प्रत्यक्षं कलयन्ति दुर्लभतरं वस्तुप्रकाण्डं परं, दुष्टग्राहसमाकुलं जलनिधिं पश्यन्ति कासारवत् । २९ । यदीयनामस्मरणेन नूनं, नश्यन्ति भूतादिमहोपसर्गाः । रुजार्जिताः स्वर्गसमान देहा- दुःस्वप्नभाजोऽपि शुभान्विताः स्युः। यदीयनाम्नि स्मृतिगोचरं गते, व्यालः करालः सुममालिकायते विरोधिवर्गः शुभकिङ्करायते, पश्चाननौघः स्वयमाविकायते ३१ स्मरन्ति यन्नाम विभातकाले, महाशया ये शिव भूतिकामाः । तेषां न दारिद्र्यपिशाच ईशः, पराजयं कर्तुमनर्थमूलः ॥ ३२ ॥ मेधाविनो ये स्मृतिमानयन्ति यन्नाम सद्भूतिविधानदक्षम् । व्रजन्ति ते मङ्गलमालिकाच परत्र संपत्तिमखण्डितां वै ॥ ३३ ॥ अजितसागरसूरिविनिर्मितां प्रथितपुण्यमयीं सुखशेवधिम् । पठति यः स्तुतिमाद्यगणेशितुः, स लभते शिवशर्म निरामयः ३४ गौतमस्वामिनः प्रातः स्मरणं मङ्गलप्रदम् । सोपानं स्वर्गसम्पत्ते - मोक्षशर्मनिकेतनम् || ३५ ॥ For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy