SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १५८) । गुरुगुणगीतम् । । कव्वाली। महानन्दं निरानन्दं, निराकारं निराबाधम् । सुखाकारं चिदानन्दं, पदं शुद्धं सदाऽभीष्टम् ॥ क्रियाकाण्डं समभ्यस्तं, तपस्तप्तं त्रिधा गुप्तम् । नरामरनाथसंभुक्तं, पदं मनसाऽपि नो क्लृप्तम् ॥ प्रभो ! बुद्ध्यधिसूरीश ! स्मरामि त्वत्पदाम्भोजम् ॥ १॥ भजनमैकान्तिकं कान्तं, निरारम्भं जनानन्दम् । विशालं लालितं तावत्, कृपासिन्धुव्रतीशेन ।। __ सदा सूरीन्द्रतातायिन्! महायोगीन्द्रपदधारिन्! प्रभो! ॥२॥ कुवोधारे ! विमोहारे ! भवभ्रान्तिक्रमच्छिन्न ! रचिततवाकरग्रन्थ ! सदागमसारनिर्मन्थ ! परापरभदतात्यागिन् ! निरंजनदेवतारागिन् ! । प्रभो!।३॥ क्षमाधारिन् ! गुणाचारिन् ! प्रतापिन् ! बालब्रह्मचारिन् ! महायोगिन् ! पराभासिन् ! सुभाषितसारताधारिन्.! .. धराधीशप्रजापविन् ! विपक्षारिक्षयाकारिन् ? प्रभो! ४ मणीमोतीलन्लुवाडी-समेतो वीरचन्द्रश्च । गुणानन्दे रता मोहन,-जीवनमुख्या महाभक्ताः ॥ कृतार्थ मन्वते जन्म, स्वकीयं सर्वदा भक्या प्रभो! ५ For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy