SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१५६) विधाय प्रीत्योत्कटचैत्यवन्दनं, प्रदक्षिणीकृत्य जिनेन्द्रराजिम् मेने निजं जन्म कृतार्थमिन्द्र-भूतिः समुन्मूलितकर्मराशि:१९ अथाऽऽससर्वस्व हवाऽतिहृष्टः, पूर्णात्मकामश्च विभुप्रभावात् । स्मरन्गुणास्तीर्थकृतां स भव्या-नवातरद् भूरिमुदागिरीन्द्राद तीर्थप्रभावेण पवित्रिताऽऽत्मा, ज्ञानप्रभाभासुरदीव्यदेहः । भक्षीणलब्धिप्रथितप्रभावो, निवर्चमानः स महानुभाव॥२१॥ वन्यभ्रवाणेन्दमितांस्तपस्विनः,प्रपेदिवान् ध्याननिमग्नचेतसः। मार्गस्थितान् गन्तुमशक्तदेहा-नष्टापदं तीर्थ कृतां दिदृवया२२ तपःप्रभावेण विराजमाना-स्त्यक्ताऽशना निर्मलचित्तभावाः । स्थिराशयास्तत्र थियासवस्ते, सर्वे हि वाञ्छन्त्यनुकूललामम्२३ समीक्ष्य तत्तापसवृन्दमारा-द्वतीन्द्र इष्टार्थविधानदचः । सभाजितस्तैर्निजदृष्टिलक्ष-स्तस्थौ क्षणं तत्र परोपकृत्यै ॥२४॥ महामहिम्नां वरमास्पदं यो, निदानमेकं सुखसम्पदानाम् । नानाऽर्थलब्धिप्रमत्रो बभूव-प्रत्यक्षमर्तिः शुभभावनानाम् २५ योऽपूरयत्कामितमङ्गभाजां, चिन्तामणिश्चिन्तयताभिवाशु । विघ्नौधकाराङ्गण सेविनश्च, निजप्रभावेण चकार मुक्तान्।।२३।। यो दीव्यलब्धिप्रथितः पृथिव्यां, समुहधारेह दयाद्रचेताः । धर्मक्रियादीनमतीनतीता-अतिप्रवीणान् भवतापतप्तान्॥२७॥ For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy