SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ए . महेन्द्रसूरि तेन चार्डासने दत्ते-ऽप्रजेनोपाविशत् तदा । ऊचे च पूज्य एव त्वममुं यो धर्ममाश्रयः ॥९८ ।। तमुवाच ततः श्रीमान् , धनपालः श्रियां निधिः । प्रतिपन्नो मया जैन-धर्मः सद्गतिहेतवे ॥ १११ ॥ ( २६ ) ततः श्रीमन्महावीर-चैत्यं गत्त्वा ननाम च । वीतरागनमस्कार, श्लोकयुग्मेन सोऽब्रवीत् ॥११२ ॥ ( २७ ) अन्यदा पूर्णिमासंध्या-समये नृपमब्रवीत् । जैनदर्शनसंचार-हेतवे देशमध्यतः ॥ ११५ ॥ राजॅस्तव यशोज्योत्स्नाधवलाम्बरविस्तरः । प्रकटस्तमसो हन्ता, भूयादर्थप्रकाशकः ॥ ११६ ॥ ( २८ ) एकदा नृपतिः स्मार्त्त-कथाविस्तरनिस्तुषः । वयस्यमवदज्जैन-कथां श्रावय कामपि ॥१९४॥ (२९) द्वादशाथ सहस्राणि ग्रन्थमानेन तां ततः । परिपूर्य ततो विद्वत्समूहैरवधारिताम् ॥१९५॥ (३०) यथार्थां काव्यदोषोद्धारिणी तिलकमञ्जरीम् । ( ?) रसेन कवितारूपचक्षु मल्यदायिनीम् ॥ १९६ ॥ ( ३१ ) विद्वज्जनास्यकर्पूर-पूराभां वर्णसंभृताम् । सुधीविरचयांचक्रे, कथां नवरसप्रथाम् ॥ १९७ ॥ त्रिभिर्विशेषकम् । For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy