SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६९ चरित्रगतोपयुक्तपद्यानि । (१५) अत्र कृत्यमकृत्यं वा, नैवाहं गणयाम्यतः । कूपे क्षिप निषादानां, मामर्पय यथारुचि ( १६ ) श्रुत्वेति सर्वदेवश्च, तं बाढ़ परिषस्वजे । मामृणात् मोचयित्वा त्वं, समुद्धर महामते ! ॥५६ ॥ (१७) ततः प्रागुक्तकार्य तत् , श्रावितोऽसौ सुतोत्तमः । अतिहर्षात् ततः प्राह, कार्यमेतत्प्रियं प्रियम् ॥५७ ।। ( १८ ) श्रीजैना मुनयः सत्य-निधयस्तपसोज्वलाः । तत्संनिधाववस्थानं, सद्भाग्यैरेव लभ्यते ॥५८ ॥ ( १९) सूरयस्तमनुज्ञाप्याऽ-दीक्षयंस्तं सुतं मुदा । तदिनान्तः शुभे लग्ने, शुभग्रहनिरीक्षिते (२०) ते विजह्वः प्रभाते चा-ऽपभ्राजनविशङ्किताः । अणहिल्लपुरं प्रापुर्विहरन्तो भुवं शनैः ॥ ६९ ॥ ( २१ ) एवं द्वादश वर्षाणि, श्रीभोजस्याऽऽज्ञया तदा । . न मालवे विजह तत् , श्रीसिताम्बरदर्शनम् ॥ ७३ ॥ __ ( २२ ) चलन्तस्ते हि चक्षुष्या अचक्षुष्याः स्थिताः पुनः । तद्वर्णास्तद्रसा जीवास्तदा तेनेक्षिताः स्फुटाः ॥ ८९ ॥ ॥ ६८ ॥ अथ श्रीशोभनो विज्ञोऽभ्यातस्थौ गुरुबान्धवम् । आलि लिङ्गे च तेनासौ, सोदरस्नेह मोहतः ॥९७ ॥ For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy