SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चरित्रगतोपयुक्तपद्य नि । www.kobatirth.org ( ३२ ) अथासौ गुर्जराधीश - कोविदेशशिरोमणिः । वादिवेतालविशदं, श्रीशान्त्याचार्य माह्वयत् ( ३३ ) अशोधयदिमां चासावुत्सूत्राणां प्ररूपणात् । शब्दसाहित्यदोषास्तु, सिद्धसारस्वतेषु किम् ? ( ३४ ) मूर्त्तयेव सरस्वत्या, नवहायनबालया । दुहिचा मन्युहेतुं स पृष्टस्तभ्यं यथाऽऽह् तत् ( ३५ ) उत्तिष्ठ तात ! चेद्राज्ञा, पुस्तकं पावके हुतम् । अक्षयं हृदये मेऽस्ति, सकलां ते ब्रुवे कथाम् ( ३६ ) स्नानं देवार्चनं भक्ति, कुरु शीघ्रं यथा तव । कथापीठं ददे हृष्टस्ततः सर्वं चकार सः इतश्च शोभनो विद्वान्, सर्वग्रन्थमहोदधिः । यमकान्विततीर्थेश - स्तुतिं चक्रेऽतिभक्तितः Acharya Shri Kailassagarsuri Gyanmandir ( ३९ ) तदेकध्यानतः श्राद्ध-गृहे त्रिर्भिक्षया ययौ । पृष्टः श्राविकया किन्तु, विरागे हेतुरत्र कः ? ( ४० ) स प्राह न स्तुतिध्यानाज्जानेऽपश्यदहो ! गुरुः | तत्काव्यान्यथ हर्षेण, प्राशंसत् तं चमत्कृतः For Private And Personal Use Only ॥। २०१ ॥ ॥ २०२ ॥ ॥ २१८ ॥ ( ३७ ) कथा च सकला तेन, शुश्रुवेऽत्र सुतामुखात् । कदाचिन्न श्रुतं यावत् तावन्नास्याः समाययौ ॥ २२१ ॥ ( ३८ ) ॥ २१९ ॥ ॥ २२० ॥ ॥ ३१६ ॥ ॥ ३१७ ॥ ॥ ३१९ ॥ १
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy