SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महेन्द्रसूरि सूरिराह सुतद्वन्द्वाद् देह्येकं नन्दनं मम । सत्यप्रतिज्ञता चेत् ते, न वा गच्छ गृहं निजम् ॥ ३२ ॥ कार्येणानेन नो कार्य, मम स्वरुचितं कुरु । तातमित्यवमत्यामुं, स तस्मादन्यतो ययौ ॥४७॥ ॥४९॥ अश्रुपूरप्लुताक्षोऽसा, निराशो गुरुसङ्कटे । यावदस्ति समायात स्तावदागात् सुतोऽपरः ॥४८॥ (१०) पृष्टस्तेनाऽपि दैन्येऽत्र, निमित्तं स तदाऽदत् । धनपालेन कुत्राऽपि, कार्ये प्रतिहता वयम् (११) भवान् बालस्ततः किन्नु, तत्र प्रतिविधास्यते । गच्छ स्वकर्मभोक्तारो-भविष्यामः स्वलक्षणैः ॥ ५० ॥ ( १२) निराशं वाक्यमाकर्ण्य, तत्पितुः शोभनोऽवदत् ।। मा तात ! विह्वलो भूया मयि पुत्रे सति ध्रुवम् ॥ ५१ ॥ (१३) वेदस्मृतिश्रुतिस्तोम-पारगः पण्डितोऽग्रजः । कृत्याकृत्येषु निष्णातः, स विवेक्तु यथारुचि. ॥ ५३ ॥ ( १४ ) अहं तु सरलो बाल्या-देतदेव विचारये। . .. पित्रादेशविधेरन्यो न धर्मस्तनुजन्मनाम् ॥ ५४ ॥ For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy