SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयं परिशिष्टम् ।। ( महेन्द्रसूरिचरित्रगतोपयुक्तपद्यानि) (१) तस्य श्रीसर्वदेवाख्यः, सूनुरन्यूनविक्रमः । ब्राह्मणनिष्ठया यस्य, तुष्टाः शिष्टा विशिष्टया ॥१०॥ तस्य पुत्रद्वयं जज्ञे विज्ञेशैरर्चितक्रमम् । आद्यः श्रीधनपालाख्यो द्वितीयः शोभनः पुनः ॥ ११ ॥ (३) चत्वारिंशत्सुवर्णस्य, टंकलक्षा विनिर्ययुः । दृष्टेऽपि नि:स्पृहोत्तंसः, सूरिः स्वोपाश्रयं ययौ ॥२८ ॥ ( ४ ) श्रीमतः सर्वदेवस्य, श्रीमहेन्द्रप्रभोस्तथा । दानग्रहणयोर्वादो वर्ष यावत्तदाऽभवत् ॥ २९ ॥ ॥ ३० ॥ अन्यदा सत्यसन्धत्वाद्, ब्राह्मणः सूरिमाह च । देयद्रव्येऽत्र ते दत्ते, स्वगृहं प्रविशाम्यहम् (६) सूरिः प्राहाभिरुचितं, ग्रहीष्ये वचनं मम । भवत्विदं ततो मित्रं ! गृहाण त्वं द्विजोऽवदत् ॥ ३१ ॥ For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy