SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पीठिका. www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५९ यत्सैन्यागमशङ्किनामसुहृदामाकृष्टगन्धा इव, श्वासैः खेदनिरायतैर्विदधिरे सद्यः शिरोवेदनाम् श्रुत्वा यं सहसागतं निजपुरात् त्रासेन निर्गच्छतां, शत्रूणामवरोधनैर्जललवप्रस्यन्दतिम्यत्पुटाः । शुभ्रे सद्मनि पलविन्युपवने वाप्यां नवाम्भोरुहि, क्रीडादौ च मुहुर्मुहुर्विवलितग्रीवैर्विमुक्ता दृश: प्रासादेषु त्रुटितशिखरश्वभ्रलब्धप्रवेशैः, प्रातः प्रातस्तुहिनसलिलैः शौर्वरैः स्नापितानि । धन्याः शून्ये यदरिनगरे स्थाणुंलिङ्गानि शाखा-हस्तस्रस्तैः कुसुमनिकरै: पादपाः पूजयन्ति येषां सैन्यभराहितोरगपतिश्रान्ति प्रयातां बहि जयन्ते स्थगिता हिमांशुमहसः श्वेतातपत्रैर्दिशः । आभान्ति प्रभवो नृणामितरवत्तेऽप्यागताः सेवया, यस्यानेकजनाकुले निजवपुर्मात्रा : सभामण्डपे न स्वप्नेऽपि समाश्रिता रिपुजनं ग्लानिं गता नोन्नतौ, लग्ना साधुगुणद्विषां शुचितया कर्णे न दुष्टात्मनाम् । निर्दोषाहमनेन दिक्षु गमितेत्यात्मीयवार्त्तामिव, व्याकर्त्तुं व्रजति स्म यस्य तरसा कीर्त्तिः सुरेन्द्रालयम् ॥४९॥ निःशेषवाङ्मयविदोऽपि जिनागमोक्ताः, श्रोतुं कथाः समुपजातकुतूहलस्य । तस्यावदातचरितस्य विनोद तो राज्ञः स्फुटाद्भुतरसा रचिता कथेयम् For Private And Personal Use Only ।। ४५ ।। ॥ ४६ ॥ ॥ ४७ ॥ ॥ ४८ ॥ 1140 11 १ प्रासादेषु - देवमन्दिरेषु । २ त्रुटितशिखराणां वाणि महान्ति छिद्राणि तेषु लब्धः प्रवेशो यैस्ते तथाभूतैः । त्रुटितशिखरेष्विति सप्तम्यन्तपाठे इदं प्रासादविशेषणं योज्यं तदाऽभ्राणीत्यादिव्याख्येयम् । ३ शर्वरीभवैः । ४ स्थाणुलिङ्गानि - शङ्करलिङ्गानि ।
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy