SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिलकमजरीआसीद् द्विजन्माऽखिलमध्यदेशे, प्रकाश्यसाङ्काश्यनिवेशजन्मा । अलब्धदेवर्षिरिति प्रसिद्धिं, यो दानवर्णित्वविभूषितोऽपि ॥ ५१ ।। शास्त्रेष्वधीती कुशलः कलासु, बैन्धे च बोधे च गिरां प्रकृष्टः । तस्यात्मजन्मा समभून्महात्मा, देवः स्वयम्भूरिव सर्वदेवः ।।५२॥ तजन्मा जनकाछिपङ्कजरजःसेवाप्तविद्यालयो विप्रः श्रीधनपाल इत्यविशदामेतामबध्नात्कथाम । अक्षुण्णोऽपि विविक्तसूक्तिरचने यः सर्वविद्याब्धिना, श्रीमुञ्जेन 'सरस्वतीति' सदसि क्षोणीभृता व्याहृतः ॥ ५३॥ १ यो देवऋषिः स दानवऋषिरितिविरोधस्तत्परिहारस्तु दानस्य वर्षित्वेन किं वा देवर्षिरिति नाम्ना । २ बन्धे-ग्रन्थे । ३ बोधे-अवगमने । ४ सर्वदेवाभिधः पुत्रः । पक्षे सर्वे देवा यस्य सः । ५ पद्ये पद्ये चारुतार्थस्य दीव्या, वाक्ये वाक्ये मिष्टता-ऽस्याश्चरम्या । पत्रे पत्रे दृश्यतेऽस्या रसत्त्वं, पुष्पे पुष्पे निर्झरा: सद्रसानाम् ॥ १॥ रसच्युतेयं 'तिलकादिमञ्जरी'-कथाऽखिला श्रोत्रसुधाप्रदायिनी । पदे पदे नूतनभाववाहिनी, वागर्थगाम्भीर्यविराजमाना ॥ २ ॥ रम्यं रम्यं वर्णनं यत्र तत्र, श्रुत्त्वा श्रुत्त्वा को न तृप्तिं प्रयाति । दृष्ट्वा दृष्ट्वाऽलङ्कृतिभ्राजमानां, वाच मृद्धिं रज्यते सर्वलोकः ॥ ३ ॥ यस्यां कामं कामदं चित्तहरि, श्रेयोमूलं सेवनीयं 'चरित्रम् । प्राचीनानां पावनं पावकानां, गीतं स्फीतं शुद्धभावोपपन्नम् ॥ ४ ॥ स्निग्धार्थेयं गद्यभूता प्रभूता, सत्काव्यानां भूरिभूषां बिभर्ति । यस्मात्सर्वः काव्यसंपादितोर्थी-व्याख्यातोऽस्यां वाग्विचित्रप्रभावः ॥ ५ ॥ सं० मुनिहेमेन्द्रसागरः For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy