SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ચના ( રંગબેરંગી ) મેઘ ઉપર રહેલી તડિત-વિજળી જેમ આ જગમાં શોભે છે, તે ( ચક્રધરા ) દેવીકે જેના શરીરની કાંતિ નિરૂપમ છે, અથવા જેની કાંતિ અનુપમ તેમજ અન૫ છે, જેણે પ્રબલ ચક્રોવડે પૃથ્વી ઉપરના અથવા સ્વર્ગમાંના પરાક્રમી તથા મદોન્મત્ત શત્રુઓનો સંહાર કર્યો છે એવી તે ચકધરા (અપ્રतिय।) हेवी ( दीव्य सुमना निमानि ! ) ( तमास) હર્ષને માટે થાઓ. ૫ ૭૨ ૫ १९ श्रीमल्लिनाथजिनस्तुतयः । अथ श्रीमल्लिनाथस्य स्तुतिः-- नुदंस्तनुं प्रवितर मल्लिनाथ ! मे, __ प्रियङ्गुरोचिररुचिरोचितां वरम् । विडम्बयन् वररुचिमण्डलोज्वलः, प्रियं गुरोऽचिररुचिरोचिताम्बरम् ॥७३॥ रुचिराछन्दः नुदन्निति-(हे ) — मल्लिनाथ ! गुरो !' परीपहादिमल्लजयाद्-मल्लिः, निरुक्तात् । गर्भस्थेऽस्मिन्मातुः सकलर्जुकुसुममाल्यशयनीयदोहदोऽपुरि देवतयेतिमल्लिा स चासौ नाथश्च तदामन्त्रणं, गृणाति धर्मोपदेशं, यथार्थोपदेष्टा वा, गुरुः हिताऽहितप्राप्तिपरिहारोपदेष्टा गुरुरिति नैयायिकाः । — गृशू' शब्दे धातोः ‘कृय ऋतउर्च' (सिद्धहै० उ० ७३४) इति कित्संज्ञिकउ प्रत्ययः ऋकारस्य च उरादेशः। “गुरुर्महत्याङ्गिरसे, पित्रादौ धर्मदेशके । अलघौ दुर्जरे चापि इति हैमः । तत्सम्बुद्धौ हे मल्लिनाथस्वामिन् ? । ' अरुचिरोचितां' रुचिरा-शोमना चासौ उचिता च योग्या, रुचिराः बहुलकर्माणस्तेषामुचिता वा या न भवति ताम् , लघुकर्मणां स्वल्पकालेनैव मोक्षगामित्वेन तत्त्यागात् ' तर्नु' देहम् ! “ त्वग्देहयोरपि तनुः " इत्यमरः । For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy