SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ११७ ) अविकारिणी धीर्यस्याः सा । ' असमदवैरिव' असदृशदवानलैरिव । " इवेन सह नित्यसमासो विभक्त्यलोपश्च” इति वार्तिकात् । अत्र वागर्थाविवेतिरघूदाहरणं विलोकनीयम् । · धामहारिभिः ' धाम्नातेजसा हारिभिः-कान्तैः प्रकाशैः । 'सान्ध्यघनमूर्धनि ' सन्ध्यायां भवो यो घनो-जीमूतस्तस्यमूर्धनि-शिरसि । तडिदिव ' विद्युदिव। 'अत्र' अस्मॅिल्लोके — भाति' शोभते, यथा सान्ध्यमेघस्य शिरसि विद्युद् भाति तथा देवी गरुडपृष्ठे स्थिता राजत इति भावः । 'भा ' दीप्तावित्यदादिगणस्थाद्वर्त्तमाने प्रथमपुरुषैकवचनम् । 'सा' ' असमतनुभा' असमा-अनुपमा तनो-र्वपुषो भा यस्याः सा । 'गवि' पृथिव्यां स्वर्गे वा । “गौः स्वर्गे वृषभे रश्मी, वज्रे शीतकरे पुमान् । अर्जुनीनेत्रदिग्बाण-भूवाग्वारिषु योषिति ।” इतिमेदिनी । “ गौर्वत्रे सुवृषे धेनौ, वाचि दिग्बाणयोर्गिरि । भूमयूखसुखस्वर्गा-सत्य वह्नयक्षिमातृष ॥१॥ इति महीपकोशः। 'महारिभिः' अरा येपां सन्तीत्यरीणि-चक्राणि, महान्ति च तानि अरीणि च तैः महारिभिः। ‘कृतधीरसमदवैरिवधा' कृतो विहितो धीराणां समदानां वैरिणां शत्रूणां वधो नाशो यया सा । ' चक्रधरा' धरतीति धरा चक्रस्य धरा चक्रधरा-अप्रतिचक्रा देवी । उक्तञ्चाचारदिनकरे-गरुन्मत्पृष्ठआसीना, कार्तस्वरसमच्छविः। भूयादप्रतिचक्रा नः, सिद्धये चक्रधारिणी ॥ १ ॥ ‘मुदे' प्रीत्यै । — अस्तु' भवतु । ' असू' भुवि सत्तायामित्यस्मादाशिषि तुप्प्रत्ययः ॥ ७२ ॥ શ્રી ચાકધરા દેવીની સ્તુતિલોકાર્થ–ચિત્રવિચિત્ર રંગ વર્ણવાળા ગરૂડની પૃષ્ટ ઉપર આરૂઢ થયેલી, તેમજ અગ્નિ સમાન પ્રદીપ્ત દેહને ધારણ કરનારી, અને વિકાર રહિત બુદ્ધિવાલી, જે દેવી અસાધારણ દાવાનળ સમાન ઉજ્વલ પ્રકાશવડે મનહર એવાં ચક્રોવડે સંધ્યા સમ For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy