SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ११९ ) 4 35 नुदन् ' प्रेरयन्- क्षिपन् । 'प्रियङ्गुरोचिः' प्रियङ्गुः - फलिनी वृक्षवि - शेषस्तद्वद्रोचिः श्यामकान्तिर्यस्य सः । “प्रियङ्गुः फलिनीकङ्गु – पिप्पली राजिकासु च ॥ इति विश्वः । ' वररुचिमण्डलोज्ज्वलः ' वरं यत् रुचिमण्डलं तेनोज्ज्वलः – कान्तः । 'अचिररुचिरो चिताम्बरं' अचि - ररुच्या - विद्युता रोचित - मुद्भासितं यदम्बरं - नभस्तत् । " अम्बरं रसकार्पास-व्योमरागसुगन्धके इति विश्व० । ' विडम्बयन् ' C " हसन् । ( त्वं ) 'मे' मह्यं, 1 ' प्रियं ' रुचिकरं, ' वरं ' देवेभ्यः स्वसमीहितप्रार्थितार्थम् । वृङ् वरणे धातोरप्रत्यये वरः " तपोभिर्वाञ्छयते यत्तु, सुरादेः स वरः स्मृतः । वरो विटे वृतौ श्रेष्ठे, जामातरि च गुग्गुले ॥ १ ॥ देवतादेरभीष्टेर्थे, इच्छाया याचने तथा । वरं च घुसृणे चाऽल्पे, त्रिष्वभीष्टे मनाप्रिये || २ || शतावर्यां वरी प्रोक्ता, वरा चाऽस्ति फलत्रिके । वरमित्यव्ययं केचित्प्राहुः श्रेष्ठे च शोभने ” || ३ || इति शब्दसिन्धुः । ' प्रवितर ' प्रवितनु ॥ ७३॥ अस्मिन् पद्ये रुचिरावृत्तम् - जभौ सौ गितिरुचिरा चतुर्ग्रहैः ॥ इति छन्दोमञ्जर्याम् 1 " શ્રી મલ્લિનાથની "" Acharya Shri Kailassagarsuri Gyanmandir સ્તુતિ ક્લાકા—હૈ મલ્લિનાથ ગુરૂ ? અમનેાહર અને અનુચિત એવા દેહને દૂર ફેંકતા, પ્રિયંગુ ( નામના વૃક્ષ) ના જેવી શ્યામ કાંતિવાલા, ઉત્તમ ભામડલથી વિભૂષિત અને એથી કરીને વિજળીના પ્રકાશવર્ડ પ્રકાશિત થયેલા આકાશ-ગગનને વિડંબના પમાડતા થકે તું મ્હને પ્રિય વરદાન ( ઇચ્છિત ) આપ ! ૭૩ || આ શ્લોકમાં તથા પછીના ત્રણ શ્લેાકેામાં ચિરા નામે વૃત્ત છે. તેનુ लक्षण – वृत्तमां ४, ल, स, भने ४, सेभ यार गाओ। छे. અને અંત્યાક્ષર દીર્ઘ છે. વલી ચેાથે અને નવમે એટલે તેરમે અક્ષરે વિરામ-યતિ છે આ વૃત્તમાં કુલ તેર અક્ષરા છે. For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy