SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ११६ ) ( પેાતાના ) અજ્ઞાનને લઇને ( ઉત્પન્ન થયેલ ) મિથ્યાભિનિવેશ જેણે એવા तथा अतिशय विशास भने पूर्ण, तेसन (प्रमेयવડે) અત્યંત ગહન એવા, વલી પાપીએને પણ હિતકારી, માનવ, અને દેવના અપાર નિર્વાણુ સુખના હેતુરૂપ, અત્યંત ( અજ્ઞાનરૂપી ) અંધકારના નાશ કરનારા અથવા અતિશય તર્ક જેમાં રહેલા છે એવા, વળી અલંઘનીય અન્ય કાઇથી ન ઉલ્લંઘન કરી શકાય તેમજ ઇંદ્રને ( અર્થાત્ ખારમા દેવલેાકના સ્વામી અચ્યુતેદ્રને ) ( પણ ) અભીષ્ટ એવા ત્રિનેદ્રપ્રરૂપિત સિદ્ધાંતને ( હું ભયજનેા ? ) તમે પ્રણામ કરેા ૫ ૭૧ ના श्रीचक्रधरायाः स्तुतिः यात्र विचित्रवर्णविनतात्मजपृष्ठमधिष्ठिता हुतात्समतनुभागविकृतधीरसमदवैरिव धामहारिभिः । तडिदिव भाति सान्ध्यघनमूर्धनि चक्रधराऽस्तु सा मुदे Sसमतनुभा गवि कृतधीरसमदवैरिवधा महारिभिः ॥७२॥ " " येति -- ' या ' देवी । ' विचित्रवर्णविनतात्मजपृष्ठ ' विचित्रावर्णा यस्मिन् सः - शबलवर्ण: " आजानु कनकगौर - मानाभेः शङ्खकुन्दहरधवलम् । आकण्ठतो नवदिवाकरकान्तितुल्य - मामूर्द्धतोऽञ्जनसमं गरुडस्वरूपम्, इति पार्श्वनाथस्तोत्रे । एतादृक्स्वरूपो यो विनतात्मजो गरुडस्तस्य पृष्ठं गात्रोपरिभागम दितिर्माता च दैत्यानां देवानामदितिस्तथा । विनतापक्षिणां माता, कद्रुः पन्नगमातरि । इति मातृकाप्रकरणे । पृष्ठन्तु चरमं तनोः इति हैमः । ' अधिष्ठिता ' अधिरूढा । ' हुतात्समतनुभाकू' हुतमत्तीति हुतात् " 6 अद् भक्षण इत्यस्मात् क्विप् । अग्निस्तत्समां - तनुं - मूर्त्ति भजते या सा । ' अविकृतधीः न विकृता अविकृता " Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only "" ""
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy