SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८७ ) द्वादशाङ्गस्वरूपमाह अट्ठारसपयसहसा, आयारे दुगुणदुगुण शेषेषु । सुयगडठाण समवा-य भगवई - नायधम्मका ॥ १ ॥ अंगं उवासगदसा, अंतगर्ड अनुत्तरोववाइदसा । पन्नावारणं तह, विवागैसुयमिगदिसं अंगं ॥ २ ॥ परिकर्म्म सुते पुवा - णुओगपुष्वगर्येचूलिओं एवं | पणदिट्ठिवायभेया, चउदस पुवाई पुगयं ॥ ३ ॥ पूर्वाणां नामानि पदसंख्याञ्चाह उपाए पकोडी, अग्गाणीयं मिछं नवइ लक्खा । विरिय पवाए अर्थि-पवाइ लक्खा सयरि सट्ठि ॥ ४ ॥ एगपऊणाकोडी - पयाणनाणप्पवायै पुष्वंमि । सच्चप्पवार्यं पुधे, एगापयकोडि सच्चपया ॥ ५ ॥ छवीस पयकोडी, पुवे आयप्पवायना मंमि । कम्मपवायपुधे, पयकोडी असिहलक्खजुया || ६ || पच्चक्खाणभिहाणे, पुचे चुलसीइपयसयसहस्सा । दसपयसहस्सजूया, पयकोडी विज्जापवामि ॥ ७ ॥ कल्लाणनामधिजे, पुवंमि पयाणकोडिछवीसा । छप्पन्नलक्खकोडी- -पयाण पाणी पुमि ॥ ८ ॥ किरियाविसौलपुछे, नवपयकोडिउ बिति समयविऊ। सिरिलोकबिंदुसारे, सङ्घदुबालस य पयलक्खा ।। ९ ।। छाया - " अष्टादशपदसहस्रा - आचारे द्विगुणद्विगुणानि शेषेषु । सूत्रकृतस्थानसमवायभगवतीज्ञाताधर्मकथाः ॥ १ ॥ अङ्गमुपासकदशा-ऽन्तकृदनुत्तरोपपातिकदशाः । प्रश्नव्याकरणं तथा, विपाकश्रुतमेकादशमङ्गम् || २ || परिकर्म्मसूत्रपूर्वा ऽ-नुयोगपूर्वगतचूलिका एवम् । पञ्चदृष्टिवादभेदा-श्चतुर्दश पूर्वाणि पूर्वगतम् ॥ ३ ॥ उत्पादे पदकोटी, अग्राणीये षण्णवतिलक्षाः । वीर्यप्रवादेऽस्तिप्रवा-दे लक्षाः सप्ततिः षष्टिः ॥ ४ ॥ एकपदोना कोटी, पदानां ज्ञानप्रवादपूर्वे । सत्यप्रवादपूर्वे, एकापदकोटीषट् च पदानि ॥ ५ ॥ षड्विंशतिपदकोटी, पूर्वे आत्म For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy