SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८८ ) प्रवादनाम्नि । कर्मप्रवादपूर्वे, पदकोट्यशीतिलक्षयुता ॥ ६ ॥ प्रत्याख्यानाभिधाने, पूर्वे चतुरशीतिपदशतसहस्राः । दशपदसहस्रयुक्ता, पदकोटी विद्याप्रवादे ॥ ७ ॥ कल्याणनामधेये, पूर्वपदानां कोटिः षड्विंशतिः । षट्पञ्चाशल्लक्षकोटी, पदानां प्राणायुपूर्वे ॥ ८ ॥ क्रियाविशालपूर्वे, नवपदकोटिस्तु ब्रुवते समयविदः । त्रिलोकबिन्दुसारे, सार्द्धद्वादश च पदलक्षाणि ॥ ९ ॥ इत्यागमविदो वदन्ति." “पदं त्रिविधं-अर्थप्रमाणमध्यमभेदात् , तत्रमध्यमपदसंख्यामाह-सोलसयचउतीसा, कोडीतियसीदि लक्खयं चेव। सत्तसहस्सट्ठसया, अट्ठासीडियपदवण्णा ॥ १ ॥” इति दैगम्बराः । — मतं ' प्रवचनम् । 'भवतः' युष्मान् । ' भवतः' भवादिति भवतः-संसारात् । “ भवः सत्ताप्तिजन्मसु । रुद्रे श्रेयसि संसारे, इति कोषः । ' अवतात् ' रक्षतात्' । ' अव ' रक्षणे धातोराशीः प्रेरणयोः कर्त्तरि परस्मैपदे तुप् , ' तुह्योस्तातङाशिष्यन्यतरस्यां' (पा० ७-१-३५) इति ताताङादेशेऽवतादितिसिद्धम् ॥ ५५ ॥ આગામની સ્તુતિ– લેકાર્થ–પરાજીત કર્યો છે ત્રણ લેકને સંતાપ આપનાર એવો કામદેવ જેણે એવા અરિહંત ભગવાનને સિદ્ધાંત કે જે (मो विगेरे ) अन्य शनाने (उन ४२ना२ डापाथी ) आपत्ति३५, तेमना मनत-माणित छ ( ५२२५२ ) अवि३५સંગત અને વિદ્વાનોના ચિત્તનું રંજન કરનારાં પદો-વિભકત્યંત અથવા અરિહંત અાદિ તેમજ આચારાંગ આદિ શાસ્ત્રોનાં પદો १( 1 ) सायासंग ( २ ) सुया (३ ) यांग ( ४ ) समवायांग ( ५ ) भगवती ( १ ) साताधर्भया ( ७ ) उपासशा (८) सतशा (८) गनुत्तरोववाश ( 10 ) प्रश्नच्या४२९५ (११) વિપાકસૂત્ર. આ અગીયાર અંગેનાં ઉત્તરોત્તર એનુક્રમે બમણાં બમણું પદ જાણવાં. જેમકે આચારાંગનાં ૧૮૦૦૦ સૂવદ્દ અંગનાં ૩૬૦૦૦ એમ ઉત્તરોતર જાણવું. For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy