SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ८६ ) સમૂહ !, દેવેએ રચેલા (સેાનાના ) નવ કમલેાને વિષે રહેલા તમ્હારા અને ચરણ મ્હારી અજ્ઞતા–મૂદ્રતાને દૂર કરા. ૫ ૫૪ ૫ आगमस्तुतिः । परमतापदमानसजन्मनः Acharya Shri Kailassagarsuri Gyanmandir प्रियपदं भवतो भवतोऽवतात् । जिनपतेर्मतमस्तजगत्रयी परमतापदमानसजन्मनः ।। ५५ । परमतेति - ' अस्तजगत्रयी परमतापमानसजन्मनः ' अस्तःक्षिप्तो- जगतां लोकानां स्वर्गमृत्युपाताललक्षणानां त्रयी - त्रिकं जगत्रयी तस्याः जगत्रय्याः - जगत्रयस्य परमतापदः परमश्चासौ तापश्चपरमतापस्तं ददातीति-प्र - प्रकृष्टसन्तापदायको मानसजन्मा - मानसाजन्म उत्पत्तिर्यस्य सः - मनोभवो येन स तस्य । “ मनः शृङ्गारसङ्कल्पाऽऽत्मनोयोनिः” इति हैमः । ' जिनपतेः' अर्हतः | 'परमतापद्' परेषां - बौद्धादिविपक्षाणां मतानां आगमानामापद्धेतुत्वात् - आपद्व्यसनं । 'अमानसजन्मनः प्रियपदं' अमानानि अप्रमाणानि सजन्तिसम्बध्यमानानि, मनः प्रियाणि-चित्तप्रीतिकराणि पदानि -पद्यते - गम्यते—कारकसृष्टोऽर्थं एभिरिति पदानि, 'वर्षादयः क्लीवे' (सिद्ध० है. ५-३-२९) इत्यल् । स्याद्यन्तानि त्याद्यन्तानि, अर्हदादीनि वा यस्मिन् तत्, अर्थसमाप्तिः पदमित्येके, स्याद्यन्तं त्याद्यन्तश्च तदित्यन्ये । (५१०८८६८४०) लोकप्रमितान्याचाराङ्गदीनां पदानि तथा च “एकाधिकपञ्चाशत् - कोट्योऽष्टौ लक्षकाः सहस्राश्च । षडशीतिश्वत्वारिंशदधिकाष्टशतानि पुनः ॥ १ ॥ वर्णाष्टकमेकपदे, श्लोकानां मानमस्योक्तम् || जिनभाषितस्य सैका - दशाङ्गपूर्वस्य विद्वद्भिः ||२|| "" For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy