SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८५) પ્રવાહ (હે ભવ્ય!) હારા મનવાંછિતને પૂર્ણ કરે છે પડે છે આ કુતવિલંબિત વૃત્તનું લક્ષણ પૃષ્ઠ. ૨૧ માં કહ્યું છે. जिनसमूहस्याऽभ्यर्थनामम रतामरसेवित ! ते क्षण प्रद ! निहन्तु जिनेन्द्र कदम्बक ! । वरद ! पादयुगं गतमज्ञता ममरतामरसे विततेक्षण ! ॥ ५४॥ ___ ममेति-‘रतामरसेवित!' रताः-पूज्यबुद्धितयाऽऽसक्तचित्ताः ये अमरास्तैः सेवित !। 'क्षणप्रद !' क्षणमुत्सवं प्रददातीति क्षणप्रदः उत्सवप्रदायी तत्सम्बोधनम् । “क्षणः कालविशेषे स्यात् , पर्वण्यक्सरे महे । व्यापारविकलत्त्वे च, परतन्त्रत्त्वमध्ययोः” इति हैमः · वरद' वरं ददातीति वरदस्तदामन्त्रणम् । वाञ्छितप्रद ! । ‘विततेक्षण !' वितते ईक्षणे यस्य स तदामन्त्रणम् । विशाललोचन !। 'जिनेन्द्रकदम्बक ! जिनेन्द्राणामहंतां कदम्बक ! समूह ! । 'अमरतामरसे' देवकृतनवकमले, जातित्त्वादेकवचनम् । “तामरसं महोत्पलं” इति हैमः । ‘गतं' प्राप्तम् ' ते ' तव । पादयुगं' चरणद्वन्द्वम् । 'मम' मामकीनाम् । 'अज्ञतां' मूढताम् । 'निहन्तु' नाशयतु। निपूर्वकात् 'हन्' हिंसागत्योरितिधातोराशीःप्रेरणयोर्लोटि प्रथमपुरुषैकवचनम् ॥ ५४ ॥ જિનસમૂહને અભ્યર્થના– પૂજ્ય બુદ્ધિને લીધે આસક્ત ( ચિત્તવાળા ) દેવ સેવા रायेसा, सेवा लिन समूड !, उत्सवहाय !, अलीटવાંછિત અને આપનાર, ! હે વિશાળ લોચન વાળા !, હે જિને For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy