SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ShiMahayeJainrachanaKendra Achan Kailas a nmandi ॥ अथ वीतरागाऽष्टकम् ॥ तुभ्यं नमः समयधर्मनिवेदकाय ! तुभ्यं नमस्त्रिभुवनेश्वरशेखराय ! तुभ्यं नमः सुरनरामरसेषिताय ! तुभ्यं नमो जिन ! जनाचितपङ्कजाय ! ॥१॥ तुभ्यं नमो विलसिते हरिचन्दनाय ! तुभ्यं नमो वरकुलाम्बरभास्कराय ! तुभ्यं नमः प्रणतदेवनराधिपाय ! तुभ्यं नमः प्रवररूपमनोहराय ! ॥२॥ तुभ्यं नमो हरिणनायकनायकाय ! तुभ्यं नमो यतिपतिप्रतिपालकाय ! तुभ्यं नमो विकचनीरजलोचनाय ! तुभ्यं नमः स्तनितनादविराजिताय ! ॥३॥ तुभ्यं नमः कुशलमार्गविधायकाय ! तुभ्यं नमो विकटकष्टनिषेधकाय !। तुभ्यं नमो दुरितरोगचिकित्साय तुभ्यं नमस्त्रिजगतो हृदि भूषणाय ! ॥ ४॥ तुभ्यं नमो दलितमोहतमोभराय ! तुभ्यं नमः कनकसन्निभभूघनाय !। तुभ्यं नमोऽप्यखिलसद्गुणमन्दिराय ! तुभ्यं नमो मुखकलाधिकचन्द्रिकाय ! ॥५॥ तुभ्यं नमोऽतिशयराजिविभूषिताय ! तुभ्यं नमः कुमतितापसुभअनाय । तुभ्यं नमो सुस्वपयोधिपत्रिकाय ! तुभ्यं नमो विगतकैतवमत्सराय ! ॥६॥ तुभ्यं नमो विदितभन्यजनाशयाय ! तुभ्यं नमो निखिलसंशयवारकाय ! 弟弟泰泰泰泰泰泰泰泰泰泰泰帝需密密密亲亲弟弟帝 For Private And Personal use only
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy