SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ShriMahavirain ApartmenaKendra Achan Kailas a nmandi जैन सूक्त ८०॥ कलिकाक हेमचन्द्र मूरिस्कृत वचना मृतानि 器端端帶紫藤端端帶晓晓晓晓張端晓晓器鉴亲密柴號港聯 नान्यथा भवितव्यता । ८० ॥ ६ बलिष्ठा भवितव्यता । ८६ ॥ ७ बुद्धिसाध्येषु कार्येषु कुर्युसर्जस्विनोऽपि किम् ? । १०१॥ ८ ..........कि हि, दुःसाध्यं सुधियां धियः ।। १.३॥९........अनिर्हि, न स्वः कस्यापि विप्रवत् । १०७ ॥१० पुण्यपुंसां विदेशेऽपि सहचर्यों ननु श्रियः । १२४ ॥ ११ समये मुखरागो हि नृणामाख्याति पौरुषम् । १६१ ॥१२ धीमद्भिः सुप्रयुक्तस्य किमुपायस्य दुष्करम् १ । १६६ ॥ १३ बन्धुरवायमानोऽपि दृष्टो मोदयते मनः । १६८ ॥ १४ न कन्याप्रार्थनै जातु लज्जायै महतामपि । २२५ ॥१५ पत्युः क्षेमाऽऽकाशिणीनां किं पुत्रेणापरेण वा ? । ३०३ ॥ १६ मायिभिः को न वञ्च्यते । ३२८ ॥१७ .......कौतुकिनः, सेनाङ्गेषु हि भूभुजः। ३४६ ॥१८ किमसाध्यं मनुष्याणाममेद्यमिव पाथसाम् ? ॥३४७॥ १९ सर्वत्र विभवाः पूज्याः । ३९० ॥२० नाकाले फलति क्रिया । ४११ ॥ २१ नालं भोग्यफलं कर्माऽभुक्त्वा क्षेप्तुं जिना अपि । ४२२ ॥ सप्तमः सर्गः-१ दासीव वश्या प्रायेण निद्रा यक्षुद्रचेतसाम् । २२ ॥ २ नदीपूर इवासद्यः कोपो हि प्रथम प्रभोः । ३१ ॥ ३ कालक्षेपाद् यदि पुनः प्रभोः कोपो निवर्तते । ३२ ॥ ४ अधिकाः किकरेभ्योऽपि वागबद्धा देवयोनयः । ६२॥ ५ गुरौ विनयभाजां हि विद्या स्फुरति नान्यथा । अन्तिम मङ्गलम् प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्न, वदनकमलमंकः कामिनीसंगशून्यः । करयुगमपि यत्ते शस्त्रसंबन्धवन्ध्य, तदसि जगति देवो वीतरागस्त्वमेव ॥२॥ जयइ जगजीवजोणी, वियाणओ जगगुरु जगाणंदो, जगनाहो जगबंधू, जयह जगप्पियामहो भयवं ॥२॥ जयह सुआणं पभवो, तित्थयराणं अपच्छिमो जयइ, जयइ गुरुलोगाणं, जयह महप्पा महावीरो ॥३॥ नंदीसूत्रम् For Private And Personal Use Only 验涨涨涨器器鉴器幾張瑞端瑞端盖藩鑑器器端盖带张张晓 ८०
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy