SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ SM Mahavam A kende Achan Kailas a nmandi जैन मुक्त तुभ्यं नमः प्रथितकीर्तियशोन्विताय ! तुम्यं नमो जितहषीकमुनीश्वरायः॥ ७॥ तुभ्यं नमः प्रमितपुद्गलनिर्मिताय ! तुभ्यं नमः सकलवाङ्मयपारगाय ! तुभ्यं नमो भविकचातकनीरदाय ! तुभ्यं नमश्चरणवैभवदायकाय ! ॥८॥ जइ वि हु दिवसेण पयं धरेइ पक्खेण वा सिलोगढ़ । उज्जोय मा मुंचसु जइ इच्छसि सिक्खिउँ नाणं ॥१॥ ये लेखयन्ति जिनशासनपुस्तकानि, व्याख्यानयन्ति च पठन्ति च पाठयन्ति शृण्वन्ति रक्षण विधौ च समाद्रियन्ते, ते मर्त्यदेवेशिवम नरा लभन्ते ॥२॥ पठति पाठयते पठतामसी, वसनभोजनपुस्तकवस्तुमिः । प्रतिदिन कुरुते य उपग्रह, स इह सर्वविदेव भवेन्नरः॥३॥ 参能带聯聯聚祭器杂樂器帶盤帶帶帶帶柴柴柴绝勞勞部 路龄警警鈴警部警鈴警聯崇影能够影影部部影幣整整条 RAPARISHNNNNNNNNNNNNNN जैन सूक्तसंदोहः समाप्तः For Private And Personal use only
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy