SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ तीर्थ वन्दस्व, अत्रवैप्रथमद्वादशद्वाविंशचतुर्विशास्तीर्थकृतोविहायाऽन्येविंशतिजिनेन्द्रा मोतिगामिनः । अत इदं पुण्यतम क्षेत्रमस्ति यतः-यत्र सिद्धिपदं यान्ति, केवलज्ञानधारिणः । तत्तीर्थक्षेत्रमित्याहुः, पवित्रं पापनाशकम् ॥१॥ तेषु सप्तदशतीर्थङ्करा अद्ययावसिद्धि पदं प्राप्ताः, अवशिष्टास्त्रयः सेत्स्यन्ति । अथाग्रे गच्छन्ती वीरमती पुनस्तामवदत्अयं वैभारगिरिरयमवृंदाचलच विलोकनीयः । अनयोरपि जिन चैत्यान्यलौकिकानि नभस्तलं तोलयन्ति, दर्शनमात्रेण यानि | जनमानसानि निर्मलीकुर्वन्ति । नभस्तलचारिणी सा कियन्तं प्रदेशमतिक्रम्य जगौ, भद्रे ? अयं सिद्धाचलोगिरिमनोभीष्टजनको | देवासुरमानवैरभिवन्धः, सकलतीर्थेष्विदं तीर्थ चूडामणित्वं वहति, दर्शनमात्रेणायं सिद्धगिरिः पापपुलं प्रणोदयति, अत्रागता भव्या भवभ्रमणविरतिं भजन्ति तत्र किमाश्चर्यम् ? अस्मिन् गिरिवरे ऋषभजिनेन्द्र एकोनशतपूर्वकृत्वः समवासार्षीत् । अपरेऽनन्तमुनिवराश्चात्र तीर्थ सिद्धिं गताः। अनन्ताश्चमुनयो मनोविकारगिरिकुलिशायमानं केवलज्ञानमासेदुः, अस्य तीर्थस्य बहुशः उद्धारा जाताः। तत्र प्रथमोद्धारकर्ता भरतो द्वितीयो दण्डवीर्यनृपस्तृतीय ईशानेन्द्रश्चतुर्थों माहेन्द्रः पञ्चमो ब्रह्मेन्द्रः पष्ठो भुवनपतीन्द्रः सप्तमः सगरचक्रयष्टमो व्यन्तरेन्द्रो नवमश्चन्द्रयशा दशमश्च चक्रायुध इति महोद्धारकारका दशैव जझिरे । एवमग्रेऽपि तागुद्धारकारका रामचन्द्रादयो भविष्यन्ति, इदं महातीर्थ त्रिकरणशुद्ध्या वन्दस्व, यतश्चेयं तीर्थभूमिभेववारिधी निमजतां देहिनां प्रवहणसमा समादिष्टा । तथाहि विभवसिद्धिदं चोभहारकं, सुगममन्वहं शुद्धचेतसाम् । मज भयापहं सिद्धभूधरं, सुरगणस्तुतं भानुभास्वरम् ॥१॥ तथाच-विमलभूभृतं संभृताऽऽदरा-हतभवादरं कर्मवारकम् । जनमनोहरं दिक्प्रभाकरं, स्मरहरं स्मरन्वेनमवरम् ॥ २ ॥ For And Persone Oy
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy