________________
Shri Mahavir Jain Aradhana Kendra
॥ चंद्रराज
चरित्रम् ॥
॥ ४२ ॥
本土下
19K*****++++
*+2074
www.kobatirth.org
वीरमती गुणावली निजाङ्गुल्या नवनवान् पदार्थान् प्रदर्शयन्ती प्राह मानिनि ? विलोकय, इयं विविधवर्णा देवापगा स्वच्छवारिप्रवाहेण भूतलं पावयति, याऽखिलमानवानां पापपङ्कं प्रचालयति यस्या अम्भांति मौक्तिका कृतिं तिरस्कुर्वन्ति । इयञ्चनीलानाभा सरिद्यमुनेत्यभिधीयते, या साचाज्जगच्चक्षुषः सवितुर्देवस्य पुत्रित्वेन प्रसिद्धिभजति, या हि भूमिदेन्या वेणीसमा लक्ष्यते । एवमेनकग्रामनगरदेशगिरिसरित्सरः सरस्वद्वनोद्यानद्रहदीर्घिकावापीप्रमुखतां प्रदर्शयन्ती प्रयाति, एवमग्रे व्रजन्ती वीरमती स्फटिकोपलशकलं स्मारयन्तमष्टापदमहागिरिं तां दर्शयित्वाऽवोचत्, मुग्धे ? मोक्षपदसाधनमिमं भूवरं सावधानतया निरीक्षस्त्र, यतो जन्मसाफल्यं भवेत् । एतस्मिन् गिरिवरे भरतचक्रिणा विनिर्मितः सुवर्णमणिमयः सुविशालचतुर्मुखश्चै कोजिनप्रासादोविराजते, तत्र पूर्वस्यां दिशि जगदीशितुरादिनाथस्याजितनाथस्य च स्वप्रमाण वर्णोपेतरत्नमय प्रतिमाद्वयं समस्ति, दक्षिणाशायां संभवनाथप्रमुखानां चतुर्णा तीर्थकृतां निजदेहप्रमाणवर्णमय्यो मूर्त्तयो वारुण्यां यथामानवर्णोपेतरत्नमयानि श्रीसुपार्श्वनाथाद्यष्टाईतबिम्बान्युदीच्यां च धर्मनाथप्रमुख तीर्थङ्कराणां निजदेहमान वर्णोपेता दशमूर्त्तयो भ्राजन्ते । अत्र गिरौ समागत्य दशकन्धरो जिनध्याननिरतस्तीर्थकृनामकर्मोपार्जिष्यति । इमं गिरिं परितो वलयाकारत्वमापन्ना जाह्नवी वहति । किं बहुना, । आपणं स्मरणमात्रत एव हन्ति, पुष्णाति चिन्तितमसौ शुभमातनोति । स्वर्गापवर्गसुखसन्ततिमाशु दत्ते, सोऽयं सदैव गिरिराडभिवन्दनीयः ॥ १ ॥
एवमनेकधाऽष्टापदतीर्थ महिमानं ज्ञापयित्वा ततोऽग्रे प्रयान्ती सा दूरतः संमेतशिखरशिखरिणमुद्दिश्य कथयति स्म, प्रियवधु ? इदं तीर्थं पावनं विद्यते, अन्यानि बहूनि तीर्थानि सन्ति, तथाऽपि पुण्यतमं भूतलन्त्वनेन प्रचचते ज्ञानिनः । तस्मादिमं
For Private And Personal Use Only
**+*-*-*-*-*++**++8,63.
Acharya Shri Kaassagarsun Gyanmandr
प्रथमोलासे
दशमः
सर्गः ॥
॥ ४२ ॥