SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan हितप्रदां सुकोमलामेका कणवीरशाखामादाय सा श्वश्रूसमीपमाययो, ततश्चन्द्रराजो निजावासमगमत् , दध्यौ च यदिदानी गृहीतकम्बा मद्भार्या मम शय्यां प्रहर्जुमागमिष्यतीत्यवधार्य शयने कृत्रिमं पुरुष प्रस्वाप्य तदुपरिवसनमेकं प्रच्छाद्य दीपकस्य पृष्ठभागे स्वयं निलीय तस्थौ, कपटकलासु नारीणामतीव पाटवं दृश्यते, तथापि पुरुषाणामग्रे कियत्तासां चातुर्यम? अथ बीरमती तां शाखां मन्त्रयित्वा महोत्सवपूर्वकं गुणावल्यै प्रदायाऽचीकथत् । नृपतेस्त्वया न भेतव्यं सर्वदा धैर्य समाधेयम् । यतः धैर्य सदा जनयति क्रमतो धरायां, कार्याणि दुर्लभतराणि भयोज्झितानाम् । तस्मात्तदेव सुधिया प्रविहाय काम-मन्यत्सुचिन्त्यमखिलार्थफलप्रदायि ॥१॥ ततो दत्तावधानया त्वया पूर्वोक्तक्रमेण मदुक्तं सर्व विधातव्यम् । गुणावली सहसा ततो निर्गत्याऽखर्वगर्वगिरिशृङ्गसमारूढा मन्त्रसिद्धां कम्बां गृहीत्वा नृपशयनमासाद्य निद्रितं निजभतारं विदित्वा प्रमोदग्रथिला विशेषतोऽकृतविचारा प्रसुतस्य कपटपुरुषस्योपरि त्रिः कम्बाप्रहारं चकार । प्रच्छन्नप्रदेशस्थितश्चन्द्रो व्यचिन्तयत् । विमात्रा वीरमत्या शिक्षितेयं वधूटी सत्कुलप्रसूताऽपि कपटकलामनार्योंचितां निषेवते । अहो ? स्त्रीणां साहसम् , विधाताऽपि स्त्रीजनाच्छङ्कमानोऽवतिष्ठते । ततः सा कुतकृत्या सद्यः श्वश्रूसमीपमियाय, भूपोऽपि तद्विचेष्टितविलोकनरसिकस्तामनुगम्य द्वारप्रदेशे निलीयाऽस्थात् । अक्षोभ्यहृदयः पार्थिवस्तत्र स्थितो निजचेतसि किश्चिदपि भयं न विवेद, यत ऊर्जितविक्रमाः परेभ्यो निजपराजयशङ्कां न विजानते । यदुक्तम् यस्याऽस्ति वीर्य खलु तेजसोत्कटं, जगजनाशंसितकीर्तिभासुरम् । स एव तेजस्वितमो विभाव्यते, पराजयं वापि लभेत जातु नो ॥१॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy