SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ ४१ ॥ 4K++++++++*K-01K+ www.kobatirth.org ! अथ गुणावलीनिगदितकम्बोदन्तं निशम्य वीरमती तत्क्रियाकौशलं समीच्य तां भृशं प्रशशंस तदा प्रमुदितमानसा गुणावली तां प्रार्थयामास मातः मत्पतिस्तु निद्राधीनः सञ्जातस्तथाऽपीमे पौरजनाः सर्वे जाग्रति तेषां कश्चिदस्मद्रहस्य विज्ञाय नरदेवमकथयिष्यतर्हि मे का गतिरभविष्यत् । तस्मात्तदुपायः कोऽपि विधीयताम् । वीरमती तामाश्वासयन्ती प्रावोचत्, आयुष्मति ? मां किमुपदिशसि ? पर्पटं कुर्वत्या मे बहवो वासरा एवं व्यतीताः । इदानीमेव तादृशमुपायं रचयामि येन मद्गृहद्वाराद्वहिः स्थिताः सर्वे जना निद्रामुद्रितलोचना भवेयुः । इदं कार्यं तु ममाऽकिश्चित्करं विद्यते । इति विमातुर्धा विज्ञाय जातचमत्कारश्चन्द्रश्चेतसि चिन्तितवान् । प्रकृत्या वैरिणीयं विमाता कामपि विद्यां प्रसाध्य तत्प्रभावात्किमप्यकृत्यं समाचरितुमुद्यताऽस्ति | विज्ञातमस्या हृद्भतं चेष्टितं तावद्विलोकयामि किं करोत्यसौ, अहन्तु गृहद्वारान्तःस्थितोऽस्मि तस्मान्न मे काचित् चतिः । ततो वीरमती निजसमीहितनिष्पत्तये गृहाभ्यन्तरे गत्वा धृतगर्द मीरूपा क्रूरखरं गर्दभनादं व्यतनोत् । यं प्रखरध्वनिं निशम्य सकलनागरिकास्तथा निद्रिता अभूवन् यथा साडम्बरे चक्रिसैन्ये समायातेऽपि सुषुप्तिदशां न त्यजेयुः । एवं पौरजनेभ्यो ऽवस्वापिनीं निद्रां प्रदाय सा बहिरायाता भूधवेनेदं विमातुः कर्म कपाटान्तर्निविष्टदृश्या व्यलोकि । वीरमती वधूसमीपमागत्येति जगाद, स्नुषे १ महादुन्दुभिगर्जनेनाऽपि नागरिका न जागरिष्यन्तीति निर्भयमानसा भव, अधुनैवाऽस्मचन्दनवाटिकां गत्वा प्रथमोपस्थितं सहकारतरुमारुह्य विमलापुरी व्रजावः । अहो ? स्त्रीणां साहसम् । यदुक्तम्— वैरिणः किं न सेवन्ते, किं न पश्यन्ति योगिनः । कवयः किं न जल्पन्ति, किं न कुर्वन्ति योषितः ॥ १ ॥ तथा च- अनुचितकर्मारम्भः स्वजनविरोधो बलीयसा स्पर्धा । प्रमदाजनविश्वासो - मृत्युद्वाराणि चत्वारि ॥ २ ॥ For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir 3++++*K+1+9+11++40% ** प्रथमोज्ञासे दशमः सर्गः ॥ ॥ ४१ ॥
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy