SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan ना चंद्रराजचरित्रम् ॥ ४०॥ धीरस्वरेण द्वारमुद्घाटयामास, वीरमती तामागतां विलोक्य हृदयाम्बरे हृद्यं प्रमोदचन्द्रं विभ्राणाऽदभ्रादरेण संभावयामास, प्रथमोबासे ततः साऽऽत्मनो लघुत्वं ख्यापयन्ती निजविद्यायाः प्रशंसां चक्रे, अथ गुणावली बभाष मातः ? त्वदचनमनुध्यायन्ती प्रिय दशमः तमं वश्चयित्वा केनाऽप्यलक्षितगमना त्वत्प्रेमपाशनिबद्धात्र समागताऽसि, इदानीं यत्तुभ्यं रोचते तनिवेदय, तव वचनं मे सर्गः॥ सर्वदा प्रमाणीभूतम् । यथाविलम्बेन जातमनोरथा तत्र व्रजामि तथाऽवितथायुक्तिर्विधीयताम् । यावन्मद्भचों न जागर्षि ! तावदहं तत्र गत्वा तदन्तिके पुनस्तिष्ठामि तदा स आवयोश्चरित्रं न जानीयात् । तदानी द्वारान्तिकस्थितश्चन्द्रस्तयोर्गुप्तावदातं समाकर्ण्य निजचेतसीति निश्चिकाय, श्वश्रूवध्वौ मिथो मिलित्वा मामवगणय्याधुना कमप्यनर्थमुत्पादयितुं विहितोद्यमे विद्यते । अथ वीरमती तां बभाण यशस्विनि ? सत्त्वरमुपवनमार्ग समाश्रय, कणवीरकम्बाश्चैको समादाय सत्वरमत्र समागच्छ, तुच्छ- 1 मतिर्नारी स्वभावतोऽतिभीरुरतो निर्भयतया त्वया गन्तव्यम् । ताश्च कम्बो मन्त्रयित्वा तुभ्यं दास्यामि, त्वद्भोऽधिष्ठिता शय्या त्वया निःशङ्कतया त्रिस्ताडयितव्या तया कम्बया । तेन त्वत्पतिझटिति निद्राधीनो भविष्यति । यावदावा मनोभीष्टं कौतुक दृष्ट्वा प्रगे समागमिष्यावस्तावच्चन्द्रनरेशो न जागरिष्यति । इत्थं वीरमतीवचनमाकये गुणावली निर्भयभावा कणवीरशाखामानेतुमुपवनं ययौ, धरणीधवोऽपि तदबलाविचेष्टितं निरीचितुकामो वीतभयस्तामन्वगच्छत् । राज्यपि निजकार्यसाधनोद्यता कणवीरतरुमशिश्रियत् । नृपश्चिन्तयति स, अहो नैशिक तिमिरमविरलं विद्यते, रक्षोधिष्ठितः पन्था आरण्यको दुःसञ्चारः, वनवाटिकाऽपीयं विषममार्गा कुटिललतान्तरितान्तरा सर्वतो दुष्प्रवेशा वर्त्तते । वीरंमन्या अपि निर्मानवामीदशीमटवीमवगाहि तुमप्रभवाः, दिवाऽपि नार्यों बिभ्यति, सुकोमलाङ्गीयमबला कथमेकाकिन्यत्र समागता? एवं वितर्कयति तसिन्नरेशेऽशेषसमी ॥४०॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy