SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सर्वतः परिमलः प्रसृतः। व्यपगतशीतान्पितिः चणेन स्वास्थ्यमवाप। ततो वस्त्रेण शरीरमवगुह्य नराधीशः सुष्याप, गुणावलीत्वक्षीणभक्तिभावा तत्पादौ विमर्दयितुमारेभे । ततो नृपतिर्जागर्ति वा निद्रित इति जिज्ञासमाना सा पुनः पुनस्तं विबोधयामास, एवं कियत्काले व्यतीते सन्ध्यासमयोऽजनि । तदानीं सा निजचिकीर्षितं साधयितुं जिगमिषुरुत्तिष्ठति पुनरूपविशति, स्वयमनिद्राणो नरेशोगणावल्या विचेष्टितं विज्ञाय निद्राव्याजेन निमीलितनेत्रः स्वचेतसि चिन्तयामास, अद्य खलु किमपि नूतनं वृत्तान्तं समुपस्थितं दृश्यते, यतोऽस्या मनोऽस्थिरं लक्ष्यते । कस्मिन्नपि कार्यप्रसङ्गेऽसौ व्यग्रचित्ता विद्यते, ततो गमनागमनं नाटयन्ती मा प्रतारयित्वा क्वापि गन्तुमना वर्तते । यतः स्त्रीणां साहसं दशगुणं प्रोक्तम्, सुशीलेयं स्त्री दुःशीलवनितेव पापपडून निजात्मानं मलीनयितुं कथं प्रवृत्तेति वस्तुतचं न ज्ञायते । नूनमियं कुसङ्गसंसर्गेण भ्रष्टमतिरजायत, अन्यथा मादृशं दृष्टगुणं भर्तारं लब्ध्वाऽपि केनचिदन्येन साकं प्रीतिमती कथं भवेत् । अधमजनानुपङ्गेण गृहीतगुणोऽपि स्त्रीजन एवमेव जायते । निःसन्देहमेतत् । जात्यतपनीयमपि चारभावनया द्वैतभावं विजहाति, निरुपमोऽपि घनसारः शीताङ्गारकसंयोगास्थिरत्वं कलयति, चकोरश्चित्तचाश्चल्यादङ्गारान् भवितुं वाञ्छति, बकुलपादपश्च कामवशो मदिरां पातुमिच्छति । तथैवासौ मम महिषी मां वश्चयित्वा काऽपि गन्तुमना वत्तते । परन्तु नामनिद्राणं विदित्वा सङ्कुचितचित्तवृत्तिरसौ निजचातुर्य प्रसारयितुं प्रवृत्ता । तथाऽप्यसौ वराकी मदये किं करिष्यति ! एवं विचिन्तयन्तं नृपति निद्रितं विज्ञाय गुणावली सायं छलं गवेषयित्वा सञ्जीभूय प्रकटितामन्दानन्दा श्वश्रूनिकेतनमयासीत् । विज्ञाततच्चरित्रो जातरोषो भूपतिः खड्गसहायः प्रच्छनतया तामनुजगाम, इतो वीरमती सूचिभेद्यतमसि तमखिन्यां बधागमनं प्रतीचमाणाऽस्थात् , तावत्तवारदेशमधिष्ठाय गुणावली For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy