SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ त्वया न भेतव्यम् । यतो मशकानामुपद्रवाद्गृहं त्यक्त्वा मनुजैवनवासो न विधीयते । ततस्त्वं निश्चिन्तचित्ताऽधुना तिष्ठ, यतो भीरूणां मनोरथा न सिसन्ति । भरण्यचारिण:पशवोऽपि, निर्भयचेतसोराजपदवीं सेवन्ते । यतः-भयहीनोऽसहायोऽपि, सिंहः शेते गुहालये । मृगबातो भयत्रस्त -इतश्चेतश्च धावति ॥ १ ॥ तस्मानिर्भयतया त्वया स्थातव्यम् । बुद्धिप्रभावाद्विद्याबलाच्चाई तवाक्षामक्षेमं साधयिष्यामि, इति वीरमत्या अभिप्राय विदित्वा गुणावलीविचिन्तयामास, श्रेयःसम्पादकोऽयं समयः, श्वश्रृसाहाय्याद्विविधान्याश्चर्याणि सुखेन विलोकयिष्यामि, यतः | सा बहुविधा विद्या विजानाति, तेन मे भो किमपि व्पलीकं विधातुं न मयि प्रभविष्यति, एवं विचार्य गुणावली वीरमती जगौ, भगवति ? त्वामेव शरणं श्रिताऽस्मि, मम जीवितं त्वदायत्तं जानामि, त्वदुक्तं सकलं वचो मे मान्यमस्ति, नूतनानि कौतुकानि मा दर्शयितुं स्वमुत्सहसेऽतस्तानि सकलानि निरीचितुं मचेतो विलम्ब न सहते । परन्त्वियं मेऽभ्यर्थना, यथा मे लजा तिष्ठति तथा त्वया यतितव्यम् । त्वत्तो भिन्नां मां विद्धि, मातस्त्वामहं शिरोमणिसमा मन्ये, सद्यः प्रसवाद्यैव कौतुकं मे प्रदर्शय, साम्प्रतं तद्विलोकनैकरसिकं मदीयं मानसं संजातम् । यतो नृत्यं विधातुं यियासोर्मुखाच्छादनं नोपयुज्यते, मन्त्रप्रयोगेण मत्पतिः प्रथमं त्वया वशीकरणीयः यथा मां न दुनोति, तज्ज्ञात्वाऽपि स्वयं क्रोधाकुलितमानसो न भवेत् । इत्थं ब्रुवतीं स्ववशवर्तिनी गुणावली मत्वा वीरमती प्राह, सुभगे? मदन्तिकेऽवस्वापिनी विद्या विद्यते। तवेच्छा चेत्तयाऽखिलनागरिकानश्मसमानचेतनान् चणेन विदधामि, तर्हि त्वत्पतिवशीकरणे मे कः प्रयासः इदानीं तव चेतसि कौतुकदिवाजागर्तिचेत्सावधानतया भृणुष्वैकं मदीयवाक्यम् । एक कौतुकं विलोकनाईपद्यदिने विद्यते, तद्यथा-इतोऽष्टादशशतकोशं विमलावासमण्डिता For Private And Persone ly
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy