________________
Acharyanagencyamanar
प्रथमोलासे
नवमः
सर्गः॥
॥ चंद्रराज || विमलापुरीनामनगरीवर्त्तते, या सुधाधवलितादृहHदेवप्रासादप्रमुखवैभवश्रेणीभिभूषिता प्रत्यहं पुरन्दरपुरश्रियमनुसरति ।। चरित्रम् ॥ यस्यां परपराजयप्रदानैकपटीयान् , स्वरूपसम्पदाविजितमारस्वरूपो मकरध्वजनामा नरपतिरस्ति, तस्य तनया विदितनया
प्रेमलालक्ष्मीर्लक्ष्मीनिकेतनं वर्त्तते, या तन्वङ्गी सर्वावयवसौन्दर्येण रम्भामपि तिरस्कुरुते, यामुत्पाद्य विधातापि निजचातुर्य।।३८॥
सीमानं मेने । ता राजसुतामद्यैव रजन्यां सिंहलपुराधीशस्य कनकरथनृपतेः सूनुः कनकध्वजः परिणेष्यति, अनल्परूपवैभवयोस्तयोर्लग्नमहोत्सवः प्रेक्षणीयतमोऽस्ति, यदि मया सार्द्धमागच्छेस्तर्हि सुन्दरतरं तत्कौतुकं दर्शयित्वा त्वां कृतार्थयेयम् । इतिश्वश्रूवचनानि साश्चर्याणि सादरं निपीय प्रमुदितमानसा गुणावली निजगाद, मातः ? सकलगुणसम्पन्ना सर्वजनमान्या त्वं परमदैवतं मे वर्त्तसे, भवादशी श्वश्रूर्मया प्राक्तनसुकृतप्रभावेणैव समप्रापि, भगवत्या यन्निगदितं तत्कौतुकं मानवजातीनां दृष्टिगोचरं कथं स्याद्यदि काचिद्देवी भवेत्तदा स्वल्पकालेन तत्र गन्तुं समर्था स्यात् । मानवानामध्वयायिनां तत्र दूरदेशे प्रयाण मनहम् । इति वितर्कयन्तीं तां वीरमती प्रावोचत , सुरूपे दरतरप्रयाणं विदित्वा कथं वेपसे ? नभोगामिनी विद्यांजानामि, यन्महिम्नकस्यां यामिन्यां लक्षयोजनं गत्वा पश्चादागच्छामि, कियन्मात्रमेतत् ? इदन्तु ममैकपदतुल्यं वर्त्तते, सद्विद्याप्रभावेण किमप्यसाध्यं न मन्ये । यतश्चाक्तम्- मातेव रक्षति पितेव हिते नियुङ्क्ते, कान्तेव चाभिरमयत्यपनीय खेदम् ।
लक्ष्मी तनोति विपुला वितनोति कीर्ति, किं किं न साधयति कम्पलतेव विद्या ॥१॥ अत्यद्भुतं तद्विद्याचमत्कारं निशम्य गुणावली राज्ञी निजहृदि प्रमोदसंभारं विभ्राणा प्राह, श्वधूवर्ये ? इदृशी मनोभीष्ट
॥३८॥
For
And Pony