SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra || चंद्रराजचरित्रम् ||| ॥ ३७ ॥ 14-19300/84/984 www.kobatirth.org म्वरामप्यखिलामतिक्रमितुं कश्चित्समर्थो भवति, नक्षत्रमण्डलं कदाचित्परिगण्यते, शैलसमुदायोऽपि पद्भयां केनचिदुखायते, कदाचित्पर्यटकश्चिच्शविषाणमपि लभते प्रकुपितमपिभुजङ्गमंकुसुममाला वच्छिरमा कश्चिद्धारयेत् । तथापि खीचरित्रं प्रमातुमशक्ता विदुषामपि शेषी । यतो हरिहरब्रह्मपुरन्दरा अपि स्त्रीवशवर्त्तिनोऽभूवन् । ताभिश्व विविधतपो विशांषितवपुपो मुनयोऽपि स्ववरांनीतास्तदेकभावनां भावयामासुरितिशास्त्रप्रथितं वृत्तान्तजातं के हि न विदन्ति ? मुग्धाङ्गनानां चरित्राणां सीमानं न केऽप्यापुः, स्त्रीभिरवञ्चिताः पुरुषास्त्वस्मिन्मानवलोके विरला दृश्यन्ते । यतः - स्त्रीभिः संप्रार्थितो लोकः, कृत्याकृत्यविमूढधीः । ताभिश्च दुर्लभं किञ्चि चैवाऽस्त्यखिल भूतले ॥ १ ॥ मदकलिता ललना गिरिराजमारोहन्ति, भुजगाधिपं स्ववश नयन्ति, कपटैकपेटा युवतयोऽतिगभीरां निम्नगां भुजदण्डेनोत्तरन्ति, क्रीडाकलापेष्वतिकुशलास्ताः पश्चाननेभ्योऽपि न बिभ्यति, प्रसन्नमानसा मानिन्यः फलदानेन सुधाशन भूरुहमतिक्रामन्ति, प्रकुपितास्तु विषवल्लीसमाः सद्यः प्राणापहारिण्यो भवन्ति, सुभगे १ या मदिरेचणा निजभर्त्तुर्भयमाशङ्कते तस्या जनिर्मुचैव | स्त्रीचरित्राणि नैकविधानि वर्त्तन्ते तेषु ताः स्वयमेव कुशला विद्यन्ते, तच्छिक्षणे ताः कश्चिदपरं नोपासते, स्वभावतः स्वयमेव तान्यासादयन्ति । मायूराण्यण्डानि कश्चित्रयति १ अप्रकटितमदावस्थम चकुञ्जर कुम्भस्थलविभेदने मृगाधिपं क उपदिशति । तस्य खलु तादृशी प्रकृतिरेव । तस्मात्वमपि चन्द्रकुमाराद्भयं मा शङ्कस्व, मुग्धे १ गगनगामिन्या सिद्धविद्यया यामिन्यामाव नभोवनाऽनेकानि कौतुकानि निरीचितुं गमिष्यावः । तत्र च स्वमनोऽनुकूलमानन्दरसमनुभूय विभावर्यामसमाप्तायामेवात्र पश्चादागमिष्यावः, श्रस्मद्वृत्तान्तं त्वद्भर्त्ता नाधिगमिष्यति कदाचिच्च स तद् विज्ञास्यति ततोऽपि For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir 4061k+-++ 4061+++++++ प्रथमोलासे नवमः सर्गः ॥ ॥ ३७ ॥
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy