________________
ShriMahavir Jain ArachanaKendra
Acharya:shaKailassagarsunGyanmandir
अम्ब ? यद्यशिक्षितमविज्ञातं किमप्याचरामि तदाऽहं केवलं दुःखभाजनं भवामि, स्वयमविज्ञातकलोऽविदितक्रिया यसमाचरति स सर्वथा दुःस्थितिमनुभवत्येव, जलकु कुटोहि वारितरणेक्षमो न तु वायसः । यतश्चोक्तम् --
यद्येषामुचितं कार्य, तत्तैः साध्यं निरन्तरम् । अयोग्याचरणार्तिक न, दुःखं प्राप्तं मनस्विभिः ॥ १ ॥
भगवति ? अहन्त्ववला जनोऽस्मि, अतोऽहं प्रबलात्प्रियतमात्वणमपिदूरस्थातुं नक्षमा, तं च प्राणप्रियंप्रतारयितुंमेमतिः कथमुल्लसेत् ? कुलीनाङ्गनाभिर्निश्छद्यतया सततं पतिरेव निषेव्योऽनुवर्तितव्यश्च ।
यतः-पतिरेव परं स्त्रीणां, दैवतं परिकीर्तितम् । पतिशुश्रूषया लोके, शस्यते वनिता सदा ॥१॥
स्त्रीणांस्वातन्त्र्यं सर्वदानिषिद्धम्, तद्यथा-पिता रक्षति कौमारे, भर्चा रक्षति यौवने । पुत्रश्च स्थाविरेभावे, न स्त्री | स्वातन्त्र्यमर्हति ॥ १। विद्याकण्ठस्थिता शस्या, समृद्धिः करसंस्थिता । धर्मकर्मरतावुद्धिः, स्त्रीरत्नं पतिसन्निधौ ॥२॥ ___ अतः-स्वच्छन्दाचरणं सर्वथा धर्मपत्नीनां त्याज्यमेव, यद्यपि गुप्तवृत्त्या विहितं कार्यमपरः कश्चिद्भूचारी नावैति, तथापि सूर्याचन्द्रमसौ तु सदैव साक्षीभूतौ निजस्थानस्थितौ रहस्याचरितमपि सकलवृत्तान्तं जानीत एव । एवं कृतेऽपि तस्मिन् कदाचित्तद्भेदात्तदकृत्यं निजभर्ती जानीयात्तदा देशविदेशौ रक्षितुं मामक्षमौ । तस्मानिजभर्ना सार्द्धमेव देशान्तरगमनं स्त्रीणामुचितमित्यहं मन्ये, नरपवनपतत्रिणः स्वतन्त्रास्ततस्तेहि सर्वत्रस्वेच्छाचारिणः । इत्थं गुणावन्याः पतिदेवताया अभिप्रायं विज्ञाय वीरमती तमन्यथा कर्तुं विविधयुक्ति प्रारभते, मुग्धे ? यानि कार्याणि प्रमदाजनो जनयति तानि पुरुषवर्गो रचयितुं न प्रभवति । केचिद्भव्याश्चित्राणि स्त्रीचरित्राणि कलयन्ति, स्त्रीचरित्राण्यतिगहनानि विद्यन्ते, सागरः परिमातुं शक्या, सागरा
For Private And Personlige Only