________________
Shri Mahavir Jain Aradhana Kendra
॥ चंद्रराज
चरित्रम् ॥
॥ ३४ ॥
*+++++++*****0% *%
www.kobatirth.org
अथ किं तदाशीर्वचनमित्याह - अगस्त्यमण्डलं याव - तपत्यचय कान्तिभाक् । सौभाग्यं तेऽचलं तावतिष्ठतु चेमदायकम् ॥१॥ यावद्भूमण्डलं तिष्ठे-त्सशैलवनकाननम् । पुत्रपौत्रगणोपेता, तावत्रं सुखिनी भव ॥ २ ॥ सतीनां माननीया त्वं, सदा लब्धमनोरथा । विराजस्व महाभाग्ये ? नित्यानन्दपरायणा ॥ ३ ॥
ततो गुणावली तां प्रवरासने निवेश्य निबद्धाञ्जलिस्तत्संमुखमुपविशतिस्म, अप्रमिततद्गुणेन प्रमुदिता वीरमती प्रोवाच हे वधुटि ! त्वदभिधानं यथार्थ विनिर्मितमस्ति तव जन्मना चोभयंकुलं विभूषितम् विनयगुणेन त्वं सर्वोपरि वर्त्तसे. अतस्तव मुखकमलान्निःसरन्मिष्टवचनसौरभ्यं सर्वतः प्रसरति, तत्र किमाश्चर्यम् ? कुलीनाङ्गनानां प्रेमपद्धतिरलौकिकी विद्यते, चन्द्रमण्डलात्पीयूषवृष्टिः, कमलाकरात्सौरभ्यमिक्षुकाण्डान्मधुररसञ्चन्दनाच्च शैत्यं प्रसरति तत्र किमद्भुतम् ? वत्से ! त्वं दीर्घायुर्भव, निजप्राणतोऽप्यधिकां त्वां मन्ये, त्वत्तो मेऽस्मिन् लोके वल्लभं नान्यदस्ति, निजेच्छानुसारतस्त्वं मत्तो वरं याचस्व, कामपि चिन्तां मा कुरुष्व, यदि मदङ्गजस्त्वां कदर्थयति चेन्मत्वया निवेदनीयम् । यतस्तस्मै शिक्षां दास्यामि युवां दम्पती मे नयनसंमती. वर्वध्वां स्नेहवती स्यात्तत्र न किमपि कौतुकम् | त्वां दुहितृसमामेव गणयामि कदापि त्वं किञ्चिन्मात्रमपि मद्वचनं न लङ्घयिष्यसीति निःसंशयमहं जानामि यदि मद्वचनानुसारिणी भविष्यसि तदा मदन्तिके विद्याप्र मुखंयत्किञ्चिदस्ति तत्त्वदीयमेव विद्धि इत्थं वीरमती विविधवा क्याटवेन गुणावलीमात्मसाञ्चकार । गुणावलीत्वतीव सरलप्रकृतित्वाच्छुश्रूवचनानि सकपटान नाज्ञासीत् । तदुक्तं सर्वं सा सत्यतया मेने । तदास्यस्तु तयोर्वाकुर्वच्योः स्वस्वकार्याणि कत्तुं प्रवृत्ताः । अथैकान्तं लब्ध्वा वीरमती गुणावली कथयामास स्नुषे ? त्वं राजकन्यकाऽसि, मत्पुत्रञ्च तव मर्त्ताऽस्ति, तस्माच्चं निजचेतसि संसारं सफलं मन्यसे,
For Private And Personal Use Only
***O*••*O**************
Acharya Shri Kassagarsuri Gyanmandir
प्रथमोज्ञा से
नवमः
सर्गः ॥
॥ ३४ ॥