________________
गतिभङ्ग म्यतनोदिव । किन्तु तत्तेजसा शशिकलाभिः कुमुदिनीव विकस्वरबदनाम्बुजा सा भृशं चकासे । तदानी दादागच्छन्ती गजगामिनी शशाङ्कमुखीं वीरमती विलोक्य सर्वा दास्यो गुणावली सप्रमोदं कथयामासुः। स्वामिनि? सत्वरमुत्थीयताम् , भवदीया श्वश्रूस्त्वां संभावयितुं समागच्छन्ती विलोक्यते । अतस्तस्या यथोचितं विनयं कुरुष्व । अन्यथा वधूः कथमभिधीयते ? शुश्रूषयैव वधूधर्मों विराजते । यः पूज्याना सेवां विधत्ते स समग्रसंपदा भाजनं भवति, प्रत्यहं मङ्गलमालाश्चानुभवति । यथा त्वदाज्ञां वयं शिरसा धारयामस्तथैव त्वमप्यस्या आज्ञापालिकाऽसि । यतस्त्वत्पतिरपि तदाज्ञानुबद्धस्तामेवोपास्ते सततम् । तस्मात्त्वं बहुविनयपूर्वकमिमा भजस्व, प्रसन्नायामस्यामखिलास्तव मनोरथाः फलिष्यन्ति यदुक्तम्
पूज्यानां पूजनाधाना-मानमहेंन्ति सेवकाः । कुलीना अपि न काऽपि, पूज्यपूजाव्यतिक्रमात् ॥१॥ ___इत्थं निजदासीवचनानि निशम्य वस्खालङ्कारमण्डिता गुणावली सहसा समुत्थाय तत्संमुखश्चाभ्येत्य तच्चरणारविन्दयो| निपपात, विनयाञ्चितमानसा च सा तां जगाद, भगवति? अद्य त्वदर्शनेनाहं कृतकृत्या जाताऽहंभगवत्या त्वयाऽनुगृहीता, परमैश्वर्यभाजनमजनिषि, अद्यैव मे समर्चिता देवताः प्रसन्ना जाताः । अद्यैव मे जन्म सफलं जातम् , अद्यैव किल स्वचिंता द्विजन्मानः सत्याशिषः सञ्जाताः, अद्यैव मम गृहाङ्गणे कल्पलता प्रादुर्भूता, इममेव वासरं सफलं मन्ये, इयमेव घटिका सफला जाता, अधिकं किं ब्रवीमि ? भगवति ? अत्रागमनेनत्वयासुमेरोरप्यधिकतराऽहं विदधे । इत्थंगुणावलीवचनानिश्रुत्वा प्रहृष्टचेता वीरमती तां सरलस्वभावां मन्यमाना सन्मङ्गलोदग्रतरमाशीर्वचनं प्रयुञ्जाना निजगाद ॥
॥ इतिश्री चन्द्रराजचरित्रे प्रथमोल्लासेऽष्टमः सर्गः ॥ ८॥
For Private And Personale Only