SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ShriMahavir Jain ArachanaKendra Achah agarsun Gyaan प्रथमालासे ॥चंद्रराजचरित्रम् ॥ ॥३३॥ अष्टमः समे।। पञ्चाङ्गप्रकाशं चक्रुः । केऽपि विज्ञातदिवाकरादिगतयश्चन्द्रसूर्योपग्रहं निर्णयामासुः, अन्येऽप्यनेकशः खगोलकभूमण्डलवेदिनः सैद्धान्तिकास्तत्र विरेजुः । एवमनेकशास्त्रपारावारपारगामिनां परिचयवशाच्चन्द्रनरेशो भृशं मोदमानो निजविभवानुसारेण तेषां विदुषां दारिद्यदौःस्थ्यं दलयामास । श्रितदिगन्तां चान्द्री कीर्ति कर्णातिथिं विधायाऽनेकदेशान्तरात्समागताः | पिङ्गलादिप्राकृतकाव्यकर्मठाः कविकोविदाः छन्दोऽलङ्कारप्रबन्धरचनाभिः सन्तुष्टात्तस्मात्पार्थिवात्प्रतिपदं सुवर्णलक्षं लेभिरे । सुधर्माया ज्येष्ठभगिनीव चन्द्रसभा प्रतिदिनमधिकाधिकश्रियं पुपोष । इत्थं विदग्धजनमण्डितां चान्द्री सभा निरीक्षमाणी पुष्पवन्तावपि चकिताविव क्षणं स्थिरीभावं जग्मतुः। उडुगणराजिषु राजमानो निशाकर इव, स्वर्गिषु वज्रपाणिरिव चन्द्रनरेशो मन्त्रिप्रमुखैविभूषितायां तस्यां सभायां भृशं चकासे । अथैकदा विविधालङ्कतिभासुरा गुणावली रात्री सुधास्वादुभोजननिजपति तोषयित्वा स्वयमपि निवृत्तभोजना प्रमुदितमानसा निजप्रासादगवाक्षप्रदेशं भूषयामास । तदानीं तच्छुश्रूषाविधायिन्योऽनेकशश्चेव्योऽहमहमिकया तत्सान्निध्यं भेजुः । तासु काश्चिन्यजनकरास्तां मन्दं मन्दं वीजयामासुः । काश्चित्ताम्बुलादिमुखवासं तस्यै ददुः । काश्चनपीयूषोपमवारिपात्राणि करकमलेषु निधाय तत्संमुखं तस्थुः । काश्चन चन्दनभाजनानि गृहीत्वा तन्मुखाम्बुजं विलोकयामासुः। काश्चन कुङ्कुमजलानि सिञ्चन्ति स्म । काश्चित् स्फटिकरत्नमुकुराणि समादाय तत्प्रसादं चकासिरे । काश्चन हास्यविनोदैस्तां हासयामासुः । काश्चित् पञ्चवर्णकुसुममालाः प्रथित्वा कम्बुकण्ठ्यास्तस्याः कण्ठपीठं भूषयन्ति स्म । काश्चित्सुभाषितवाक्यप्रबंधैर्मङ्गलमाला वितेनिरे । एवं विविधसेवारतेषु दासीगणेषु गुणावली राज्ञी विकस्वरमानसा प्रमोदमनुभवन्ती मनसिजोद्यानसंपदिव विभाति स्म । तदानीं तिग्मांशुरपि समग्रसौन्दर्यनिकेतनं तां निरीक्षितुं चकितमनास्तत्र क्षणं For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy