________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
प्रस्तावना।
॥चंद्रराज-IT चरित्रम् ॥
खस्यवाचनात्स्पष्टंप्रतीयते, " निजसभायांसंस्थितेनदेवेन्द्रेणशीलमहिमानंवर्णयितुंचन्द्रराजस्यप्रशंसाविहिता, तामश्रद्दधानः कश्चिद्देवोद्रुतं स्वर्गादवतीर्यकृतविद्याधरीस्वरूपः पोतनपुरनगरस्यपरिसरेसमासीनंचन्द्रराजविज्ञायतत्समीपस्थायांकस्यांचिद्वाटिकायामस्थात् । निशीथिन्यां तत्कृतंकरुणखरंरोदनंनिशम्यनृपतिः सत्त्वरमेकाकीरोदनाऽनुसारेणतत्रगत्वारुदन्तींदीव्यरूपांवनितांविलोक्यतत्कारणंचतेनपृष्टम् , पतिहीनाया मे त्वमेवशरणमधुनामांनस्वीकरिष्यसिचेन्ममप्राणा नस्थास्यन्ति, इतिनिगद्यबहुविधैर्हावभावादिविचेष्टनैर्विलोभितोऽपिसभूपतिर्निजशीलगुणदाान्मनागपिनचचाल , तदातस्यशीलगुणमाहात्म्यात्संतुष्टः सत्रिदशः स्वकीयस्वरूपंप्रकटीकृत्यतंनरेशनत्वास्तुत्वाचस्वधाम्नि ययौ । इत्ये तदपिशीलवृत्तान्तंसर्वसुखनिदानसर्वदासर्वेषांसंस्मरणीयमनुकरणीयंच, एवंविधान्यन्यान्यपिसम्यक्त्वादिबोधप्रदानिविविधरसमयानिस्वर्गा:पवर्गमार्गप्रदर्शकानिदानमाहात्म्यबोधकानिधैर्यगुणसाधकानिकथानकानिश्रुतमात्राणिरमणीयानिसंगृहीतानि सन्ति, अस्यचन्द्रराजचरित्रस्यमुख्यतश्चत्वारोविभागाउल्लासभेदेननिबद्धाः,प्रत्युल्लासं च सर्गविभागैः कथानकानिप्रदर्शितानि, चतुर्पूलासेषुचप्रत्युल्लासंचतस्रः कलाः प्रदर्शिताः, इत्येतदपिग्रन्थकर्तुरप्रतिमप्रतिभाविशेषोऽनुमीयते, सर्वरसकलितोऽयंप्रबन्धःश्रोतृवक्तृणामतीवप्रमोदजनकइतिसाद्यन्तनिरीक्षणात्स्पष्टंविज्ञास्यते विबुधानाम । इदंचरित्रनकेवलंगद्यात्मकंकुत्रचिन्नूतनानिपद्यान्यपिविविधवृत्तलिखितानि, तथैवप्रासंगिकदृष्टान्तवशात्प्राचीनंसुभाषितमपिसंगृहीतमस्ति . एतदीयंगद्यपानकेवलंश्रवणसुखदं किन्तु सहृदयानां चेतोहार्यपि विद्यते, एतदीयोऽर्थो न केवलमपूर्वतयाचित्ताादकः किन्तुस्वानुभवसंवेद्यसमतयास्वाभाविकतयाचहृदयाऽऽनन्दकारी,एतच्चरित्रान्तःपातिन आनुषङ्गिकाउपदेशा नकेवलंमनोरञ्जयन्ति,किन्तुतत्त्वज्ञानविधायका अपिवर्तन्ते. एतत्सकलमपितत्त्वंप्रेक्षावन्तोग्रन्थावलोकनेनैवस्वयमेवानुभविष्यन्तीतिसृतंविस्तरेण, एतद्ग्रन्थकर्तुरन्येऽपि-प्रकरणसुखसिन्धुः सुभाषितमुक्तावलिश्चतुर्विशतिजिनस्तुतिर्विविधानिजिनाष्टकानिगुरुपदपूजाकाव्यसुधाकरगीतरत्नाकरौसंवेधषट्त्रिंशिकादयः सं
॥ २॥
For Private And Personlige Only