________________
स्कृता:प्राकृताश्चप्रन्थाजनतोपकारिणः सर्वत्रविलसन्ति, एतद्ग्रन्थरचनागद्यपद्यात्मिकासर्वजनहितावहाश्रीमदाचार्यवर्येणविनिरमायि, तद्रहस्यत्वत्रविलेखनेननातीवोपयुज्यते यदेतञ्चरित्रसमवलोकनेनैव स्वयमेवविज्ञास्तदीयंगौरवंमाधुर्यश्चविज्ञास्यन्ति, किश्च गुर्जरभाषानुबद्धा ये केचन रामादिप्रबन्धास्ते सर्वे प्रायःसंस्कृतप्राकृतग्रन्थानामनुसारेण प्राचीनसूरिभिर्निबद्धाः सन्ति, अयं चन्द्ररासः संस्कृताद्वाप्राकृतात्प्रबन्धादुद्धतइति न निर्णीयते, यतस्तन्मूलः कश्चित्कुत्राऽपि तादृशः संस्कृतःप्राकृतोवाप्रबन्धोऽधुनानोपलभ्यते, अतोऽयं संस्कृतगिराविरचितः प्रबन्धः संस्कृतसाहित्यवेदिनां हिताय भविष्यति । एतद्अन्धविशोधनेमहताप्रयासेनदत्तदृष्टिमहाशयवैयाकरणाचार्यश्रीमान् भाईशङ्करशास्त्री पण्डितदलिचन्द्रगान्धिकश्चप्रफशोधनेसाहाय्यमदात् , अतस्तयोरुपकृतिश्चिरस्मरणीया, छद्मस्थमतिप्रमादवशात्क्वाऽपिग्रन्थनिर्मातृशोधकाक्षरनियोजकानां दोषःप्रेक्षावतांदृष्टिपथमवतरेत्तदासनिराकरणीयस्तैः । यतः- गच्छतः स्खलनकाऽपि, भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः॥ १ ॥ इत्याशास्ते-एतद्ग्रन्थनिर्मातृजैनशासनरसिकाचार्यश्रीमद्अजितसागरसूरीश्वरपादपङ्कजचञ्चरीकायमाणोमुनिहेमेन्द्रसागरः ॐ शान्तिः ३...
मधुपुर्या विक्रमाद १६८३ फाल्गुन शु. ८ शुक्रवासरे वी. सं. २४५३. बुद्धि सं. २
For Private And Persone