________________
मुपकारकमित्यस्माचरित्रात्प्रतीयते-" चतुर्थोल्लासेद्वितीयसर्गे-सूर्यकुण्डपयः स्पृष्टं, सर्वथादुरिताऽपहम् । प्रसिद्धिरितिसर्वत्र, जनकौतुककारिणी॥१३॥ स्फटीकोज्वलजलराशि-स्तीर्थमणिरिवात्रसूर्यकुएडोऽयम्। स्पृष्टयदीयपाथो-जनयतिहदिचिन्तितंशर्म ||१|| दृष्टेप्यस्मिन्प्रलयं,प्रयान्तिपापानितत्क्षणान्नृणाम् । यथामृगेशेदृष्टे, नश्यन्ति मृगाःसहस्रशोऽरण्ये ॥२॥" 'उक्तंचश्रीमद्पण्डितहसरत्नसूरिभिः-तहानंतचरित्रं
च, तच्छीलंतत्तपत्रिधा । एकलंत्रिशुद्धचाय-द्वाशत्रुञ्जयसेवनम् ॥१॥स्वोंकेयानिबिम्बानि, यानिशक्रमहीतले । तान्यर्चितानिसर्वाणि, शत्रु| ञ्जयजिनार्चनात् ॥२॥ तावद्गर्जन्तिइत्यादि-पातकानिसमंततः । यावच्छत्रुञ्जयेत्याख्या, श्रूयते नगुरोर्मुखात् ॥३॥" तथैववनितानांभूयान्प्रबो| धोऽस्मापरित्रादुपलब्धव्योविद्यते, गुणावल्याराझ्याश्चरित्रंसकलंत्रीजातेमहोपयोगितांब्रजति, निजश्वभूवशीभूतयाययास्वभर्तुः स्वल्पामप्याज्ञामवधीरयन्त्यामहःखमवेदि, तदक्षरशश्चिन्तनीयमखिलयोषिताम् । निजपितरिदिवंगतेश्रीमाँश्चन्द्रराजः कुटिलमत्याऽपरमात्रावीरमत्या कुक्कुटयोनि प्रापितः पश्चान्मानवयोनिप्रतिपन्नः सप्रभावः सूर्यकुण्डस्य केषांविबुधानांचित्तं नचमत्करोति । तदनुचन्द्रराजेनरहसिपत्रंविलिरुप
निजाप्तदूतेनसमंगुणावल्यैनिजपल्यैस्वस्वरूपनिवेदनाय प्रेषितम् । ततोनिजभर्तृकरकमलोल्लेखितं पत्रं दूतसमर्पितं भूरिप्रेम्णा स्वयं वाचयित्वा a परमार्थचविज्ञायतयातदुत्तरभूतपत्रपुनः तस्मैदूतायप्रत्यर्पितम् । तत्पत्रद्वयंच सर्वासांयोषितांमननीयंहितदंच विभाव्यते,अतस्तत्पत्रद्वयंग्रन्थका
प्रन्थमध्येप्रथितम् । “स्वपित्राभृशंबिडम्बिताऽपिपरप्रणीतप्रवादेनसाऽपवादिताऽपिप्रेमलालक्ष्मीः सत्यवादपरायणाधैर्यनात्याक्षीत् , अतः सतीमतल्लिकेयंकेषां प्रशंसनीयानस्यात् ? तथैवचन्द्रराजोनिजकर्मानुसारेणकुक्कुटयोनित्वंप्राप्तोऽपिनिजोदारतांप्रख्यापयन्स्वकीयंयशः सर्वत्र प्रथयामास, एतदपितत्त्वंसुकृतिनांविशेषतः परिशीलनीयमविस्मरणीयंच । चन्द्रराजंप्रतितद्विमात्रावीरमत्या ये कूरभावाः प्रकटीकृतास्ते सर्वथाधर्मोपतानांमानवानांत्रिधाहेयास्तथैवाऽचन्तनीयाविशेषतोविद्यन्ते. यतः-दुष्टस्वभावाखीजाति:किमकृत्यंनकुरुते ? इत्येतदप्यस्मादुल्ले
For Private And Personale Only