SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra *****************103-COK++++++ OK www.kobatirth.org यदाहुः - अन्तर्भावितसत्वं चेत्, कारणं सदसत्ततः । नान्तर्भावितसत्त्वं चेट्, कारणं तदसत्ततः ॥ १ ॥ यथा यथा विचार्यन्ते, विशीर्यन्ते तथा तथा । यद्येतत्स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥ २ ॥ एकं ब्रह्मास्त्रमादाय, नान्यं गणयतः कचित् । आस्ते न वीरधीरस्य, भङ्गः सङ्गरकेलिषु ॥ ३ ॥ "एवं वादिप्रतिवादिनोः," समस्तलोकशास्त्रक-मत्यमाश्रित्य नृत्यतोः । का तदस्तु गतिस्तद्वद्वस्तुधीव्यवहारयोः ॥ १ ॥ उपपादयितुं तैस्तै-मैतैराशङ्कनीययोः । अनिर्वक्तव्यतावाद - पादसेवागतिस्तयोः ॥ २ ॥ इत्यादिप्रलयकालाऽनिलचुभितचरमसलिलराशिकल्लोलमालाऽनुकारिणः परब्रह्माऽद्वैत साधक हेतूपन्यासाः प्रोच्छलन्तश्चतुरचमत्कारं जनयन्तः क पर्यवस्यन्ति, तास्तु युक्तयः सूत्रकृताऽनुलिङ्गितत्वाद् ग्रन्थविस्तरभयाच्च नेह प्रपञ्च्यन्ते । अभियुक्तैस्तु खण्डनमहातर्कादवसेयाः । पूर्वमीमांसावादिनश्च प्राभाकरा माट्टाश्चेति द्विप्रकाराः क्रमेण पश्चषट्प्रमाणप्ररूपकाः । ते पुनः पूर्वमीमांसकाः कथयन्ति सर्वज्ञादिविशेषणः कोऽपि देवो न विद्यते यस्य वचनं प्रमाणं भवेत् । यदाह कुमारिलभट्टः अथाऽपि वेदहेतुत्वाद्, ब्रह्मविष्णुमहेश्वराः । कामं भवन्तु सर्वज्ञाः, सार्वइयं मानुषस्य किम् ॥ १ ॥ प्रयोगश्चात्र, नास्ति सर्वज्ञः कश्चित् सर्वज्ञादिगोचरातिक्रान्तत्वात् शशशृङ्गवत् । अथ कथं यथाऽवस्थिततत्त्वनिर्णय इत्याह-- तस्मादतीन्द्रियार्थानां साक्षाद्रष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्वयः ॥ १ ॥ अपौरुषेयत्वं वेदानां ते मन्यन्ते - अपाणिपादोमनोगृहीता, पश्यत्यचक्षुः स शृणोत्यकर्ण: । स वेत्ति विश्वं न च तस्य वेत्ता, तमाहुरम्यं पुरुषं महान्तम् || १ || अथ यथाऽवस्थितार्थव्यवस्थापकं तच्चोपदेशमाह-अव एव पुरा कार्यो - वेदपाठः प्रयत्नतः । ततो For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir ←************************
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy