SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराजचरित्रम् || ॥ ३० ॥ **6 **@**•→**-**-*-** www.kobatirth.org तत्फलं दर्शयन्नाह तथा भव्यत्वपाकेन, यस्यैतत्त्रितयं भवेत् । सम्यग्ज्ञानक्रियायोगा-जायते मोचभाजनम् ॥ २ ॥ अथ प्रमाणे श्राह - प्रत्यक्षञ्च परोक्षञ्च द्वे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु, प्रमाणविषयस्त्विह ॥ ३ ॥ लक्ष्यनिर्देशं कृत्वा लक्षणमाह-अपरोक्षतयाऽर्थस्य, ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज्ज्ञेयं, परोक्षं ग्रहणेक्षया ॥ ४ ॥ एवं संक्षेपतो जैनमतं पूर्वापरविघातशून्यं स्याद्वादात्मकं प्रदर्श्य वैशेषिकमतस्य देवतादिसाम्येन नैयायिकेभ्यो ये विशेषं न मन्यन्ते तान्बोधयन्नाह - देवताविषये भेदो नास्ति नैयायिकैः समम् । वैशेषिकाणां तवेषु विद्यतेऽसौ प्रकाश्यते ॥ १ ॥ तान्येव तवान्याह - द्रव्यं गुणस्तथा कर्म, सामान्यश्च चतुर्थकम् । विशेषसमवायौ च तस्यपदकं हि तन्मते ॥ २ ॥ तत्र पृथ्व्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव द्रव्याणि, रूपरसगन्धस्पर्शादयश्चतुर्विंशतिर्गुणाः । उत्क्षेपणापचेपणाकुञ्चनप्रसारणगमनानीति पञ्चविधं कर्म । सामान्यंद्विविधंपरमपरश्चेति, परं सत्ताख्यमपरश्चद्रव्यत्वादि, निश्चयतो नित्यद्रव्यवृत्तिरत्यो विशेषः । श्रथ प्रमाणव्यक्तिमाह-प्रमाणञ्च द्विधाऽमीषां प्रत्यक्षं लैङ्गिकं तथा । वैशेषिकमतस्यैवं, संक्षेपः परिकीर्त्तितः ॥ १ ॥ इतिश्री चन्द्रराज चरित्रे प्रथमोलासे सप्तमः सर्गः ॥ ७ ॥ अथ षष्ठदर्शनवादी मीमांसकः प्राह - जैमिनीयाः पुनः प्राहुः, सर्वज्ञादिविशेषणः । देवोन विद्यतेकोऽपि यस्यमानं बच्चो भवेत् ||१|| जैमिनिशिष्याश्चैके उत्तरमीमांसावादिनः, एके पूर्वमीमांसावादिनः । तत्रोत्तरमीमांसावादिनो वेदान्तिनस्ते हि केवलत्रह्माद्वैतवादसाधनव्यसनिनः शब्दार्थखण्डनाय युक्तीः खेटयन्तो निर्वाच्यस्वे व्यवतिष्ठन्ते For Private And Personal Use Only 0+10+ 0 0.0840 **++03 Acharya Shri Kassagarsun Gyanmandir प्रथमोलासे अष्टमः सर्गः ॥ ॥ ३० ॥
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy