________________
Shri Mahavir Jain Aradhana Kendra
11 चंद्रराजचरित्रम् ॥
॥ २५ ॥
***←→• F1 *••**@***→→
www.kobatirth.org
नैयायिकमिति पाशुपतदर्शनम् । सांख्यमिति कापिलदर्शनम् । कपिलेन कृतमित्यादिपुरुषनिमित्तेयं संज्ञा | जैनमिति जिनो देवताऽस्येति जैनमाईतम् । वैशेषिकं काणाददर्शनम् । दर्शनदेवतादिसाम्येऽपि नैयायिकेभ्यो द्रव्यगुणादिसामग्र्या विशिटत्वाद्वैशेषिकम् | जैमिनीयं जैमिनिऋषिकृतं भाट्टदर्शनम् । चकारः समुच्चयदर्शकः, एवं तावत् षड्दर्शननामानि ज्ञेयानि । तेषां प्रथमंबौद्ध मतं संक्षेपतोव्याचष्टे - तत्रबौद्धमतेताव- देवता सुगतः किल । चतुर्णामार्थसत्यानां दुःखादीनां प्ररूपकः ॥ १ ॥ बौद्धमते दुःखसमुदयमार्गनिरोधलचणानां चतुर्णामार्यसत्यनामधेयानां तत्त्वानां प्ररूपकः कथयिता सुगतनामा देवोऽभिघीयते, तत्र विज्ञानं वेदना संज्ञा संस्कारो रूपमितिपञ्चस्कन्धात्मकं दुःखतश्वम् । विशिष्टं ज्ञानं विज्ञानं सर्वक्षणिकत्वज्ञानम्यदुक्तम् — यत् सत्तत् चणिकं यथा जलधरः सन्तश्च भावा इमे, सत्ताशक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा च सा ॥ नाऽप्येकैव विधाऽन्यदापि परकृन्नैवक्रिया वा भवेद्, द्वेषाऽपि चणभङ्गसङ्गतिरतः साध्ये च विश्राम्यति ॥ १ ॥ वेदनेति - वेद्यत इति वेदना पूर्वभव पुण्यपापपरिणामबद्धा सुखदुःखानुभवरूपा, कश्विनिक्षुर्भिक्षामटँश्चरणकण्टके लग्ने प्राहइत एकनवतौ कल्पे, शक्त्या मे पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः १ ॥ १ ॥
संज्ञानाम कोऽर्थः । सांसारिकं सर्वमिदं सचेतनाचेतनस्वरूपव्यवहरणं संज्ञामात्रं नाममात्रम् । नात्र कलत्रपुत्रमित्रअत्रादिसम्बन्धी घटपटादिपदार्थसार्थो वा पारमार्थिकः । तथा च तत्सूत्रम् “ तानीमानि भिक्षवः संज्ञामात्रं व्यवहारमात्रं कल्पनामात्रं संवृतिमात्रमतीतोऽध्वाऽनागतोऽध्वा सहेतुको विनाश आकाशं पुगला " इति । संस्कार इति - इह परभवविषयसन्तानपदार्थ निरीक्षण प्रबुद्ध पूर्व भवानुरूपसंस्कारस्य प्रमातुः स एवायं देवदत्तः सैवेयं दीपकलिकेत्याद्याकारेण ज्ञानोत्पत्तिः संस्कारः।
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
प्रथमोलासे
सप्तमः
सर्गः ॥
॥ २५ ॥