SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya Gyan प्रथमोडासे ॥ चंद्रराजचरित्रम् ॥ सर्गः ॥ ॥२३॥ सिषेविरे, अगम्यरूपं नयवम प्रकाशयति तस्मिन् कोऽपि दण्डशिक्षणीयो नासीत् यतः-साम्ना दानेन भेदेन, समस्तैरथवा पृथम् । साधितुं प्रयतेतारी-क युद्धेन कदाचन ॥१॥ इति नीतिवाक्यं तेन * यथार्थीकृतम् । तस्मिन् गोप्तरि निरीतिभावभाजो जानपदाः सन्मङ्गलोदग्रतरप्रभावाः स्वसमीहितानि नितरां भेजः, ईतिस्वरूप ___ यथा-अतिवृष्टिरनावृष्टि-मूषकाः शलभाः शुकाः । स्वचक्रं परचक्रं च, सप्तैता ईतयः स्मृताः ॥१॥ सर्वदा नीतिमतिभूपती सम्पदः सुलभाः, राजधर्मानुशासनमन्यत्राप्युक्तम् । तद्यथा-दुष्टानां दमनं नयानुगमनं स्वीयप्रजापालन, नित्यं देवमहर्षिपादनमनं षड्दर्शनीमाननम् । __ औचित्याचरणं परोपकरणं त्यागं सुभोगं श्रियां, कुर्वाणो नृपतिः श्रिया निजपतिः सत्येव नो मुच्यते ॥१॥ यस्तेजस्वी यशस्वी शरणगतजनवाणकर्मप्रवीण, शास्ता शश्वत्खलानां क्षतरिपुनिवहः पालकः स्वप्रजानाम् । दाता भोक्ता विवेकी नयपथपथिकः सुप्रतिनः कृतज्ञः, प्राज्यं राज्यं स राजा प्रथयति पृथिवीमण्डलेऽखण्डिताज्ञः ॥२॥ तथा च-नरकान्तं तदा राज्यं, यदि राजा न धार्मिकः । धार्मिके तु परं तत्र, सौख्यमत्र परत्र च ॥१॥ कामः क्रोधस्तथा हर्षो-माया लोभो मदस्तथा । षड्वर्गमुत्सृजेदेन, तत्र त्यक्ते सुखी नृपः॥२॥ चन्द्रायमाणचन्द्रराजीयगुणसुधाधारामावितजनव्रततिविततयो विकासमीयुः । निजस्वामिनः साधुवादं वदन्तो जयघोलेरवनितलं घोषयन्तो दौःस्थ्यदशां दूरतः परिहरन्तो द्विजातिजाताः सर्वत्र शुभाशंसिनो बभूवुः । किं बहुना, यत्र कुत्राऽपि जनवृन्दैर्जेगीयमानतदीययशोराशिः श्रुतिविवरगतो राष्ट्रीयमनांसि रञ्जयामास, सुधावधीरणीर्यत्कथाः सादरं निपीय विबुधाः For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy